पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३५ स्वामिविवेकानन्दोपदेशद्विशती ( पुराणाभिमानः ) केचिद्वदन्त्यवनतेः किल कारणं नो .. व्यथं ममत्वमतिपूर्वपरम्परासु । ज्ञातं मया परमिदं विपरीतमेव त्यागः पुराणविभवस्य महान्प्रमादः ||१६७॥ ( हनूमदादर्श:) TOUTES सर्वदास्तु तवादर्शो हनूमान्बलवान्सुधीः । जीवितं मरणं वास्तु स न दध्यौ जितेन्द्रियः || १६८।। 20 (ज्ञानी भक्तश्च )র अगाधप्रेमहृदयोऽद्वैतानुभववान्स्वयम् । ज्ञानीश्वरेण तादात्म्यवांश्च भक्तो निगद्यते ॥ १६६ ॥ निन्दको ज्ञानिनो भक्तो ज्ञानी भक्तस्य निन्दकः । द्वावप्येतौ मतौ धूर्तौ न भेदो ज्ञानिभक्तयोः ॥१७०।। चैतन्यरूपस्य ( ईश्वर: ) यदीश्वरस्य सत्तायां विश्वासो विद्यते तव । पदे पदे तत्स्मृतिः स्यात्म्मृतिरे वेशसेवनम् ॥ १७१।। यदीश्वरः स्यान्नरदेहधारी हानिर्भवेलिंक तदनन्तशक्तेः ? शरीरलाभो न बाधकः स्यात्तदनन्ततायाम् ||१७२|| DPM 1PC