पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द नन्दचरणयोर्निवेदिता । एतदभिधानमक्षरशः सार्थकमभूत् । अनाघ्रात- पुष्पवत् सौरभमयं पवित्रं जीवनं सा भारतस्य सेवायां उत्सृष्टमकरोत् । तस्याः सम्बन्धे स्वामी समकथयत् “निवेदिता भारताय इङ्गलन्डतः एकं श्रेष्ठमुपायनमस्ति । निवेदिता अत्र प्राणानुत्स्रष्टुमाजगाम । स्वं गुरु-भावं प्रदर्शयितु न ।” * उत्तरभारतस्य भाषणयात्रां निर्वर्त्य स्वामी कतिचिद्दिनपर्यन्तं साधारणसभायां भाषणं नादात् । स संघटनमूले कार्ये संलग्नोऽभवत् । केवलं मार्चमासस्य ११ तारिकायां 'स्टारथियेटर' -भवने 'इङ्गलन्डे भारतीयाध्यात्मिक विचारस्य प्रभाव:' तथा १८ तारिकायां मार्चे निवेदिता २६७ .. स्वामो सारदानन्दः एमरल्डरङ्गमञ्चे 'अमेरिकायामस्माकमुद्देश्यम्' सम्बन्धे ये भाषणे ददतुः तयोः सभयोः स्वामी सभापतिरभूत् । २१ तारिकायां मार्चे बहुबाजारविज्ञान परिषदः एकस्मिन्नधिवेशने सः भाषणमयच्छत् । १६ तारिकायां मार्चे स्वामी द्वौ निजशिष्यों संन्यासि व्रते दीक्षित समातनोत् । तयोर्नामनी स्वामी स्वरूपानन्दः स्वामी सुरेश्वरानन्दश्चाभूताम् । महति अवधाने दत्तेऽपि स्वामिनः स्वास्थ्यं क्रमशः दूषितं बभूव । डाक्टराणां परामर्शेन स ३० तारिकायां मार्चे दार्जीलिङ्गं प्रातिष्ठत । हिमाचलस्य निर्जने स्थाने समागत्य सः अधिक समयपर्यन्तं ध्यानमग्न एव तस्थौ । आवश्यकपत्राणामुत्तरदानस्य तथा कार्याणां च निर्देशस्ते- नैवाकारि | विश्रामग्रहणात् तस्य स्वास्थ्यं किञ्चित् सौष्ठवमापेदे | परन्तु कलिकत्तायां जनपदोद्ध्वंसकव्यावे: ( प्लेग ) प्रकोपात् परश्शतानां प्राणनाशस्य परस्सहस्राणां प्राणमयात् पलायनस्य तथा नगरे

  • निवेदितायाः जीवनस्य साधनायाः अवदानस्य च सम्बन्धे विशेषरूपेण

विज्ञातुं "रामकृष्ण मिशन- सिस्टर निवेदिता-गर्ल्स स्कूलतः" प्रकाशितः 'प्रत्राजिका- मुक्तिप्राणा' लिखितः 'भगिनी निवेदिता' - जीवनी-ग्रन्थः विशेषेण सहायतां दास्यति ।