पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः २६६ स्वामिनोऽन्यतमं विशेष कार्यमवर्तत । स सायं प्रातस्तेभ्य उपदेशान् प्रददाति स्म, स्वास्थ्य सम्बन्धे प्रश्नोत्तरं च अकरोत् । स तेभ्यो नियतरूपेण शिक्षां दातुमेकं सुयोग्यं संन्यासिनं शिष्यं स्वामिस्वरूपानन्दं न्ययोजयत्। इतस्तु स्वामी सारदानन्दः अमेरिकायां वेदान्तप्रचारं कुर्वन् स्वामिन आह्वानमवाप्य भारतं परावृत्य मठसञ्चालनकार्ये व्रती बभूव | स्वामो शिवानन्दोऽपि सीलोने वेदान्तप्रचारं विधाय मठं प्रत्यागमत् । दिनाज- पुरे व्यापकदुर्भिक्ष-सेवाकार्य समाप्य स्वामी त्रिगुणातीतानन्दोऽपि परागत्य स्वामिना सञ्जग्मे । निजसतीर्थ्यानां कर्मशक्ति तथा सफलता सन्दृश्य स्वामी समधिकं गर्वस्यानुभवमकरोत् । कतिपयदिवसानन्तरं फरवरीमासस्य २२ तारिकायां श्रीरामकृष्ण- देवजन्मतिथि-पूजादिकं समाचरितम् । तस्मिन् दिने स्वामी पञ्चाशते अत्राह्मणेभ्यो गृहिभ्यो भक्तेभ्यो गायत्रीमन्त्रं यज्ञोपवीतञ्च प्रायच्छत् । तस्मिन् समये सोऽब्रवीत् - 'त्रयाणां वर्णानामुपनयनाधिकारः विद्यते । समये समुपस्थिते सर्वेऽपि ब्राह्मणपदव्यां समुन्नीयेरन् ।' फरवरीमासस्य २७ तारिकायां विपुलसमारोहेण साकं श्री रामकृष्णदेवस्य साधारण उत्सवः ‘दाँ’-जनानां भगवन्मन्दिरे अनुष्ठितोऽभूत् । सहस्राधिकानां स्त्रीपुरुषाणां जाति-वर्ण-भेदं हित्वा एकस्यां पंक्तावुपविश्य प्रसादभाजनं संलक्ष्य स्वामी अतिमात्रं मुमुदे । मिसमार्गारेट नोवल-महोदया निजपूर्वजीवनस्य समस्तं सम्पर्क संन्यस्य भारतस्य सेवायामात्मनियोगं कर्तुं समाययौ । स्वामी अस्याः शिष्यायाः जीवनं आदर्शब्रह्मचारिणीरूपेण त्याग-वैराग्य-तितिक्षा - तपस्याभिरापूर्य संघटितं चक्रे । समयं मत्वा शिष्यायाः प्रार्थनानुसारं एकस्मिन् शुभे दिने ( २५ मार्चमासे ) तां ब्रह्मचारिणीव्रते दीक्षिता- मकरोत् । तस्या नवीनं नाम 'निवेदिता' इति समपद्यत | सा स्वनाम लिलेख Nivedita of Rk. V. अर्थात् रामकृष्णविवेका-