पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ युगाचार्य - विवेकानन्दः अत्यन्तं विशङ्खलावस्थायाश्च वृत्तं संप्राप्य स तत्र स्थैर्येण स्थातुं नाशकत् । ३ तारिकायां मईमासे स्वामी कलिकत्तामवातरत् तथा तस्य संक्रामक व्याधे: निवारणकार्ये सहैवोदपतत् । तस्मिन्नेवाहनि हिन्दीबङ्गलाभाषयोः घोषणापत्रद्वयं स प्राकाशयत् | लोकानां साहस- मादधे तथा सान्त्वनावचनानि श्रावयामास । सहैव स्वामिशिवानन्द- निवेदिता-सदानन्दानां नेतृत्वे सेवाकार्य प्रावर्तत । सेवाशिविरनिर्माणम्, स्वयंसेवक-दल-घटनम्, जननिवासस्थानात् अवस्करापसारणम्, एवं स्वास्थ्यरक्षानियमानां प्रवर्तनमपि विहितम् । बङ्गालयुवकाः वृन्दशः तस्मिन् सेवा कार्ये समीयुः । निवेदिता मूर्तिमती सेवेव सहस्राधिकानां हृदयेषु आशां तथा साहसं च संचारयामास । स्वामिन एक: सतीर्थ्य: स्वामिनं समपृच्छत् – 'एतावद् द्रव्यं कुतः समापतेत् ?' स्वामी सपद्येव उत्तरं ददौ - "कुतः ? आवश्यकताया- मुपस्थितायां मठस्य नवीनभूम्यादिकं सर्वं विक्रेष्यामि ।” परन्तु तथा कर्तव्यं नाभूत् । रामकृष्ण मिशनस्य तस्मै जनकल्याणकार्याय प्रचुरधनस्य संग्रहोऽभवत् । स्वामी कलिकात्तायास्तस्मिन् संकटकाले देवदूतवदेव आविर्बभूव । स रोगः प्रशशाम | ... हिमवति विश्रामं कर्तुं एकमाश्रमं स्थापयितुञ्च स्वामी ११ तारिकायां मईमासे अलमोडामयासीत् । साहचर्ये कतिपये सतीर्थ्यास्तथा पाश्चात्त्यशिष्या भक्ताश्चावर्तन्त | स्वामी पाश्चात्यशिष्यान् भारतसंस्कृति- धर्मयोः परिचयं कारयितुमैच्छत् । इदमपि तेपामध्ययनस्यैकं विशिष्ट- मङ्गमभूत् । शैलावासी स्वामी अधिकं समयं ध्यानभजनयोरत्यक्रामयत् । आश्रमस्थापनार्थमपि अनुकूलस्थानस्यान्वेषणमध्यजायत । पाश्चात्त्य- शिष्याणां तथा भक्तानां अनेकप्रकारकशिक्षणे, दर्शनार्थिभिः साकं धर्मालोचनायाम्, भारते पाश्चात्त्यदेशेषु च कार्यपरिचालनेऽपि तस्य प्रचुर: समयः क्षीयते स्म । मद्रासतः प्रकाशिता 'प्रबुद्धभारत' पत्रिका