पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी चित्तस्यान्तर्निविश्वद्भिरद्वैतामृतचन्द्रिकाम् | उन्मूलयद्भिरामूलं मायामालिन्यवासनाम् || संछिद्य संशयातकमर्पयद्भिरहंप्रथाम् । स्थापयद्भिरनाहार्य प्रातिभं स्थैर्यमाशये || चित्स्वभावतया स्थातुं स्मारयद्भिः स्वमुधमम् । प्रमाणैयुक्तिभिस्तर्कैरनुवादैनिंदर्शनैः ।। आशङ्कोत्तरचर्चाभिरन्यैश्चं गमकैः क्रमैः । प्रकाशयद्भिर्विश्वस्य प्रतिष्ठामौत्तरं क्रमम् || स्पष्टैरव्याकुलैर्वाक्यैरन्योन्यान्वयबन्धुरैः । बहुधा पुण्डरीकाक्षः पाण्डवं प्रत्यबोधयत् || सोऽपि तत्क्षणमारभ्य स्वविमर्शविचक्षणेः । लक्ष्मीमनुभवन् साक्षाज्जीवन्मोक्षप्रथामयीम् || क्षपयित्वा विपक्षं तं चिच्छत्त्या तीव्रविक्रमः । अग्रजं च प्रतिष्ठाप्य स्वस्य राज्ये युधिष्ठिरम् || स्वसंरम्भानुगुण्येन स्वैरं व्यवहरन् बहिः । कालं महान्तं निश्चिन्तो विजहार विशृङ्खलः || एतद् वितत्य विख्यातैः क्रमकेलौ कुलागमे । नाथाभिनवगुप्तायैः पर्यालोचितमादरात् || एवं रामायणे काव्ये वाल्मीकीयेऽपि धीमता । प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् || इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः । इत्यादिस्वात्मविष्फूर्तिप्रधानं स्वयमूझताम् ॥” इति । शिवमिति । यदिदं गाथासप्तत्यनुकान्तम् उपसर्गनिपाताद्यवान्तर- व्यापारोपस्कृताभिधाव्यञ्जनाद्यनेकशब्दशक्तिवैचित्र्यापितं संक्षेपविस्तरत्व- न्यायतरोपपत्त्या यावदधिगताम्नायप्रपञ्चतात्पर्यार्थपिण्डीभावगर्भमत एव १. 'श्वा', २, 'णमू' क. पा. १. 'पनि' ग. पाठः. १९०