पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् णम् । (उपसृत्य) जेदु जेदु भट्टको । एदं पत्तं जाव णिलुप्पिअमाणं पेक्खदु भट्टको । ( इति पत्रमर्पयति) महामोहः – ( पत्रं गृहीला) कुतो भवान् । - पुरुषः – *हग्गे पुलिसोत्तमादो आगदोह्नि । - ७९ महामोह: – (खगतम् ) कार्यमत्याहितं भविष्यति । (प्रकाशम् ) चार्वाक, गच्छ । कर्तव्येष्ववहितेन भवता भवितव्यम् । चार्वाकः – यदाज्ञापयति देवः । - - (इति निष्क्रान्तः ।) - = महामोह: – ( पत्रं वाचयति) 'स्वस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान्पु- रुषोत्तमायतनान् मदमानौ साष्टाङ्गपातं प्रणम्य विज्ञापयतः । यथा भद्रमव्याहतम् । अन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दौत्यमापन्ना विवेकसंगमाय देवीमुपनिषदमहर्निशं प्रबोधयति । अपि च कामसहचरोऽपि धर्मो वैराग्यादिभिरुपजप्त इवलक्ष्यते । यतः कामाद्विभिद्ये कुतश्चिन्निगूढः प्रचरति । तैदेतज्ज्ञात्वा तत्र देवः प्रमाणमिति । तदुपसर्पाम्येनम् । जयतु जयतु भट्टारकः । इदं पत्रं तावन्निरूप्यमाणं प्रेक्षतु भट्टारकः । अहं पुरुषोत्तमादागतोऽस्मि । त्यादि पुरुष इत्यन्तं स्पष्टम् । नन्वित्यादि अपि चेत्यन्तं स्पष्टम् । काम इ- त्यादि । उपजप्त इव भेदं प्रापित इव । तद्देवः प्रमाणमिति । तत्र कार्ये देवः जयतु भट्टारकः । इदं पत्रं निरूप्यमाणं प्रेक्ष्यतां भट्टारकैः । ] [ पुरुषः - अहं पुरुषोत्तमादागतोऽस्मि । ] प्राकृते हग्गे इति शब्दोऽस्मद एकवचनम् । महामोह इत्यादि पत्रं वाचयतीत्यन्तं सुगमम् || परमश्चासावीश्वरश्च एतादृशो यो मोहः । यथेति । भद्रनव्याहतं कल्याणं निर्विघ्नम् । देवीलादि सक्रो- १ 'पेक्खदु भट्टकेहिं' इति पाठः । २ 'द्विच्छिद्य कचिन्निगूढः' इति पाठः । ३ 'तदेतदुक्तार्थ ज्ञात्वा' इति पाठः ।