पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २२३ तयाप्युक्तास्मि भद्रे, किंकर्मासीति । ततो मया तदेवोक्तम् । यस्माद्विश्वमित्यादि पठितम् । पुरुषः - ततस्ततः । उपनिषत् — ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभि- हितम् । अस्त्येवास्माकमस्याः लोकान्तरफलोपभोगयोग्यपुरुषोपन- यनेनोपयोगः । तैत्क्रियतामेषां कर्मोपयुक्तम् । तत्र तेषामन्तेवासिनां मध्ये केनाप्यन्तेवासिनैतदनुमोदितमेव । अपरेण तु प्रसिद्धप्रतिष्ठेन द्यामभ्यर्थितवती तथैवेत्यर्थः । अनन्तरं तयाप्युक्तास्मि । अपिशब्दाद्यथा भद्रे, किंकर्मेति यज्ञविद्ययोक्ता तद्वत्किंकर्मासीत्युकास्मीत्यर्थः । ततस्तदनन्तर - मुत्तरं पूर्वोत्तमेव दत्तमित्यर्थः । पुरुष इत्यारभ्य आलोक्येत्यन्तं सुगमम् । अस्त्येवेत्यादि मीमांसावाक्यमेतत् । अस्या उपनिषदो लोकान्तरफलोपभोग- योग्यस्य देहादिव्यतिरिक्तस्य । नित्यस्येत्यर्थः । पुरुषस्योपनयनेन समर्पणेन । प्रतिपादनेनेति यावत् । उपयोगः प्रयोजनम् । तत्क्रियतां कर्मोपयुक्तं पुरुष- मीमांसासंयुक्तं । युक्तियुक्तम् । विचारसहिष्णु यथा भवति तथा क्रियतामि- त्यर्थः । तत्रेति । तत्र सभायां तेषां मध्ये मीमांसान्तेवासिनां मध्ये केनाप्य- न्तेवासिना । एकेनैव शिष्येणेत्यर्थः । स शिष्यः प्रभाकर इत्यनुसन्धेयम् । तेन प्रभाकरेणानुमोदितमेव कर्मोपयुक्तं पुरुषं करिष्यामोति । अयमर्थः । ब्रह्मकाण्डं कर्मविधिशेषतोऽर्थवादात्मना विध्येकवाक्यतां संपाद्य जीवात्मपरमे- वेति प्रतिपादयामीत्यर्थः । ज्ञानकर्मसमुच्चयवादिना गुरुणा यज्ञविद्यामतं दूषित- मेवेत्यभिप्रेत्य तदेव गुरुमतं सिद्धमिति व्युत्पत्तिवादिना भट्टाचार्येण दूषयितुं भट्टा- चार्यस्तुतिपूर्विकां फक्किकामाह । गुरुमतं नाम नाविद्यास्तमयो मोक्षः किंतु अय- न्तदेहोच्छेदः । स च निःशेषसुखदुःखप्रदकर्मक्षयात् तदधिकाद्वादाच(?) अनादि- देहृसंततिसंचिताल्पकर्मक्षय उपभोगान्निःशेषक्षयस्तदर्थं चोदितात्मज्ञानादिति । अपरेण त्वित्यादि । अपरेण गुरोरन्येन । तुशब्दः प्रसिद्धपक्षान्तरद्योतनार्थः । तिंनम् । किमभिहितं तदाह — अस्त्येवेति । लोकान्तरफलं खर्गसुखादिरूपं तदुपभोगे योग्यस्य पुरुषस्योपनयनेन प्रतिपादनेनोपयोगः प्रयोजनं अस्या उपनिषदोऽस्त्येवेति योजना | ततः किं तत्राह— तदिति । तत्तस्माद्धेतोरेषोपनिषत् कर्मणि नियुक्ता प्रियतां क्रियतामित्यर्थः । एतत्कर्मोपयुक्तत्वम् । अनुमोदितमेव साधु इति खीकृतमेव । प्रसिद्धा ख्याता प्रतिष्ठा यस्य तेन मीमांसाया हृदयस्य तात्पर्यस्याधिदैवतं तेन । अ- घिष्ठातृदेवतयेत्यर्थः । कुमारिलखामिना भट्टाचार्येण प्रोक्तं प्रतिपादितम् । किं प्रति- १ 'तक्रियतामेषा कर्मनियुक्ता' इति पाठः । =