पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १७३ शान्तिः– अये, कथं पुनः स्वभावप्रतिद्वन्द्विनामागमानां तर्काणां च समवायः संपन्नः । ५] Mano श्रद्धा — पुत्रि, समानान्वयजातानां परस्परविरोधिनाम् । परैः प्रत्यभिभूतानां प्रसूते संगतिः श्रियम् ॥ ८ ॥ सैव त्रीणि नयनानि यस्याः सा अपरा कात्यायनी दुर्गेव वाग्देव्याः पुरतः सम- रोत्सुकाविरभवत्प्रादुरासीत् । कात्यायनीसाम्यं त्रिनयनलादिना । मीमांसायाः त्रिनयनत्वं त्रिवेदसाध्यत्वात् । तदुक्तम् – 'यज्ञं व्याख्यास्यामः । स त्रिभि- वेदैः' इति । ननु कात्यायनीवापरेत्यत्र अपरायाः कात्यायन्या अभावात्क थमौपम्यमिति चेत् । उच्यते । अपरा कात्यायनीवेति मीमांसायां अपर झाल्याननीत्वमध्यवसायेनोत्प्रेक्ष्यते ॥ ७ ॥ अये इत्यादि । ‘प्रश्ने चामन्त्रणे अये' इति । खभावप्रतिद्वन्द्विनामागमानाम् । आगमाः पाञ्चरात्रीकामिकवायव्य- संहितादयश्च | परस्परविरोधिनां तर्कांणां शास्त्राणां च समवाय एकत्र समावेशः कथं संपन्न इति । अयं भावः । वैष्णवानां देवतान्तरवन्दननिषेधः । तत्र चक्रा- ङ्कनं मातापितृव्यतिरेकेण गुर्वन्तरस्वीकारो गृहस्थानाम् कौपीनधारणादि शूद्रा- दिवन्दनं च । शैवानां तु विरुद्धं लिङ्गधारणं तेषां गृहस्थानां जटाधारणं प्रसाद - लिङ्गादिकैः षड्मिः स्थलैर्व्यवहारो वैष्णवानामसंमतम् । शास्त्राणां परस्परविरोधः सष्ट एव । अत्र श्रद्धा उत्तरमाह- समानेति । अन्योन्यसंसर्गः श्रियं प्रसूते । हवो हस्तास्तेषां निकरैः समूहैर्दिशो वैदिककर्नब्रह्मबोधनमार्गानुद्द्योतयन्ती प्रकट यन्ती । पुनः कीदृशी मीमांसा । धर्म एवेन्दुस्तद्वत्कान्तं मनोहरमाननं यस्याः सा | पुनः कीदृशी मीमांसा । त्रयी वेदनयी सैव त्रीणि नयनानि नेत्राणि यस्याः सा । तन्त्रोत्प्रेक्षते । अपरा द्वितीया कात्यायनीव । तन्त्राप्येतानि विशेषणानि योज्यानि ॥ ७ ॥ परस्परविरोधिनां कथं समवाय इति शान्तिराक्षिपति—अये कथमिति । स्वभावप्रतिद्व- न्द्विनां खारसिकविरोधिनां तर्काणां शास्त्राणामागमानां वेदानां च 'द्वे वा ब्रह्मणी वेदितव्ये' 'एकमेवाद्वितीयम्' इत्यादिविरुद्धार्थकत्वात्समवायो मेलनं कथं संपन्नो जातः । समाधत्ते पुत्रीति ॥ – समानान्वयेति । समानान्वयजातानामेको वंशो वैदस्तस्मात्प्रसूतानां परस्परविरोधिनां परैः साधारणशत्रुभिः प्रत्यभिभूतानां पराभू- तानां संगतिर्मेलनं श्रियं शोभां प्रसूते । अनेन स्वपक्षरक्षणाय परपक्षाधिक्षेप इति १६ ।