पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( आ ) यदि कश्चित् संख्यावान् भूमिकायाः खण्डनं कुर्यात् तर्हि स्वपक्षस्थापनमहं करिष्यामीति निवेद्यते । .) ग्रन्थसम्पादनकर्मणि उपकृतोऽहं बहुधा बहुभिः । प्रूफादिसंशोधन- कर्मणि मित्रवर्येण सम्पादनकलाकुशले नानेकशास्त्रविदा श्रीगोविन्दनरहरिवैजा- पुरकरमहोदयेन महत् साहाय्यमाचरितम् । शुद्ध प्रतिलिपिकरणे श्रीरमापदचक्र- वर्ति-गोपालशर्मभ्यां मदन्तेवासिभ्यां महान् प्रयासो विहित इति ताभ्यामपि सस्नेह - धन्यवादः प्रदीयते । एतादृशजटिल-ग्रन्थप्रकाशकाय भारतीयज्ञान- प्रचारकामिणे 'भारतीयविद्याप्रकाशना'धिकारिणे चापि बहुशो धन्यवादा दीयन्ते – ग्रन्थान्तरप्रकाशने चापि तस्य सन्मतिः स्यादिति । अतिश्रमी ग्रन्थमुद्राकरोऽपि धन्यवादाईः । एषामुपकारजातं कृतज्ञेन मया स्वीकरणीयमेव । "न हि किश्चिदपूर्वमत्र वाच्यं न च संग्रन्थन-कौशलं ममास्ति । अत एव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं मयेदम् ।। मम तावदनेन यातु वृद्धिं कुशलं भावयितुं प्रसादवेगः । अथ मत्समधातुरेव पश्येदपरोऽध्येनमतोऽपि सार्थकोऽयम्” ॥ अक्षयतृतीया २६–४–१९६३ १५१ ए. शिवाला, वाराणसी। } विद्वदनुचरः श्री रामशंकर भट्टाचार्य: