पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिकादिप्रयुक्त-संक्षिप्तशब्दानां विवरणम् अ०-अध्यायः अथर्व० – अथर्ववेदः ( शौनकशाखा ) अनु० – अनुशासनपर्व ( महाभारतस्य ) अष्टा०–अष्टाध्यायी 0- आदि० – आदिपर्व ( महाभारतस्य ) आ० घ० सू०—आपस्तम्बधर्मसूत्रम् ई०-ईसवीयवत्सरः, खीष्टाग्दः ऋग्॰—ऋक्संहिता शाकळशाखीया उप०- o-उपनिषत् ऐ० आ०- -ऐतरेयारण्यकम् का०—कारिका गी० - गीता छा०- - छान्दोग्योपनिषत् टी०— टीका तत्त्वको ०–तत्त्वकौमुदी तत्त्ववै० –तत्त्ववैशारदी तुल० – तुलना कार्या - तैत्तिरीयारण्यकम् तै० आ० - तै० उप०- - तैत्तिरीयोपनिषत् तै० १० ब्रा० – तैत्तिरीयब्राह्मणम् तै० सं० –तैत्तिरीयसंहिता द्र०—द्रष्टव्यम् घा० पा०-धातुपाठः ( क्षीरतरङ्गिणी ) घ० सू०–घर्मसूत्रम्