पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिरण्यगर्भकृतयोगशास्त्रम् - १ | १ योगिजनप्रसिद्धाऽन्वर्थसंज्ञा (असंप्रज्ञातसमाधिः ) – १२ स्फटिकजपाकुसुमदृष्टान्तः - १।२ न खलु शालग्रामे किरातशतसंकीर्णे (आभाणकः ) – ११४ शब्दशास्त्रीयविचारः- १/६; १/११, ११३, २११३, २१६, ( ६८ ) अन्यत्र च । दश दाडिमानीत्यादि १ | ७ ( असंबद्धवाक्योदाहरणम् ) चैत्यवन्दनाप्रामाण्यम् – १ । ७ आगमिमतम्–१ । १५ ( यतमानादिवैराग्यसंज्ञाः ), वेदप्रामाण्यम् - १।२४ बुद्धादिकृतागमानामप्रामाण्यम् - १।२५ ईश्वरस्य षडङ्गता, दशाव्ययधर्माश्च -१ | २५ कपिलस्वरूपं, तस्य सांख्ययोगप्राप्तिश्च – १ । २५ हृदयपुण्डरीकवर्णनम् –१ । ३६ बुद्धिपक्षपातः - १।५० प्रकृत्यैकत्वम् – २।२३ पुरुषनानात्वम् – २।२३ आचार्यलक्षणम् - २।२४ मृकण्डुकथा – २।२८ द्रोणाचार्यमरणम् – २।३० वर्णलक्षणादिः – ३।१७ अर्थविचारः – ३।१७ स्फोट: - ३।१७ अरिष्टनिर्वचनम् – ३।२२ पार्थिवादिद्रव्यधर्माः–३।४४ माण्डव्यस्य विन्ध्यवासित्वम् – ४।१