पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताजिकनीलकण्ठी । अथ ग्रंथांतरे भोजनचिता । कटुकोलवणस्तिक्कोमिश्रितो मधुरोरसः || आम्लः कषायः कथितः सूर्य्यादीनांक्रमासाः ॥ ३ ॥ सूर्यका कडुवा चंद्रमाका सलौना मंगलका तीता बुधका मिश्रित बृह- स्पतिका मीठा शुक्रका खट्टा शनिका कपाय ( क्वाथ कांजिकादि) रसहैं ॥ ३ ॥ लग्नंपश्यतियःखेटस्तस्ययःकथितोरसः ॥ भोजनेसौरसोवीर्य्यक्रमाद्वाच्याः परेरेसाः ॥ ४ ॥ जो ग्रह लग्नको देखे वा सबसे बलवान् जो ग्रह हो उस्का जो रसहै वह भोजनप्रश्नादिमें कहना ॥ ४ ॥ " ( २६२ ) चंद्रस्ययेनमुथाशलस्तस्यविशेपंवदेद्भुक्तौ ॥ भोजनविधौविशेषंकथितं स्पष्ट॑द्वितीय तंत्रेस्य ॥ ५ ॥ चंद्रमा जिससे मुथशिली हो उसका रस भोजनमें विशेष कहना और भोजन प्रश्नका विचार विशेष स्पष्टतर इसग्रंथ (नीलकंठीके दूसरे तंत्र ) में कहाहै ॥ ५ ॥ इति श्रीमही • नी० प्रश्नतंत्रभाषाटीकायांव्ययभावप्रश्ननिरूपणम् ॥ १२ ॥ ग्रंथांतरेविशेषेणसमर्घादिचिंता । महर्घस्यविचारंतुह्या दौसर्वैर्विचार्यते ॥ तस्मान्मयाविशेषोत्रकथ्यतेशास्त्रचोदितः ॥ १ ॥ महर्थ समर्थका विचार पहिले सब लोग विचारते हैं तस्मात् विशेष विचार शास्त्रोक्त यहां कहा जाता है ॥ १ ॥ राकाकुहूशशपभास्वदजप्रवेशेलग्नेश्वराः शुभखगैर्युतवीक्षिता - श्वेत् ॥ तद्वत्सरेजगतिसौख्यमलंप्रकुर्य्यः पापार्छितागदनरेंद्र - भयंप्रजानाम् ॥ २ ॥ जिस वर्ष में प्रथम पूर्णा प्रथम अमावास्या के प्रवेशकालके लग्नेश्वर तथा चन्द्रमाके प्रथम मेष प्रवेशकालके लग्नेश्वर और मेषार्क प्रवेश समयके लग्ने- श्वर यदि शुभग्रह युत दृष्ट हों तो उस वर्ष में प्रजाको पूर्ण सुख होताहै जो पापयुत दृष्ट हों तो रोग और राजाका भय होताहै ॥ २ ॥