पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता । (२०१) I राज्यमुद्रांपरंपुण्यंस्थानंतातं प्रयोजनम् || वृष्यादिव्योमवृत्तांतंव्योप्रस्थानान्निरीक्षयेत् ॥ १० ॥ राज्य, मुद्राआदिचिह्न और पुण्य, निवासस्थान, पिता तथा प्रयोजन, वर्षाआदि आकाशका वृत्तांत, दशमभावसे देखना ॥ १० ॥ गजाश्वयानवस्त्राणि सस्यकांचनकन्यकाः || विद्वान् विद्यार्थयोर्लाभं लक्षयेल्लाभभावतः ॥ ११ ॥ हाथी घोडे डोली आदि सवारी वस्त्र अन्न सुवर्ण कन्या विद्या तथा धनका लाभ पांडित्य ग्यारहवें स्थानसे देखना ॥ ११ ॥ त्यागभोगविवादेषु दानेष्ट षिकर्मसु । व्यवस्थाने सर्वे विद्धि विद्वन्व्ययं व्ययात् ॥ १२ ॥ त्याग भोग कलह दान दुष्टवस्तु कृषिकर्म, व्ययके सबस्थान विद्वान् व्ययभावसे जानैं ॥ १२ ॥ षटूपंचाशिकायाम् । इं०व० योयोभावःस्वामिदृष्टोयुतोवासौम्यैवस्यात्तस्यतस्यास्तिवृद्धिः पापैरेवंतस्यभवस्यहानिनिर्देष्टव्या पृच्छतां जन्मतोवा ॥ १३ ॥ जो जो भाव अपने स्वामीसे वा शुभग्रहोंसे युक्त वा दृष्ट हो उन २ की वृद्धि और जो पापोंसे युक्त दृष्ट हो उसकी हानि होती है यह विचार प्रश्न तथा जन्ममें भी सर्वत्र विचारना ॥ १३ ॥ उपजा० - सौ`विलग्नेयदिवास्ववर्गेशीर्षोदयेसिद्धिमुपैतिकार्य्यम् ॥ अतो विपर्यस्तमसिद्धिहेतुः कृच्छ्रेणसंसिद्धिकरं विमिश्रम् ॥ १४ ॥ सौम्यराशि लग्न में हो यद्दा अपने अंशपर हो वा शीर्षोदय हो तो कार्य्य- सिद्धि होतीहै, इससे विपरीत अर्थात् क्रूर लग्न सत्वादि अंश पृष्टोदय लन हो तो कार्यसिद्धि नहीं होती. जो कुछ शुभ कुछ अशुभ मिश्रित हो तो बड़े श्रमसे कार्य्यसिद्धि होवे ॥ १४ ॥ भुवनप्रदीपे । आय-लग्नपतिर्यदिल कार्य्याधीशश्वीकार्य्यम् ॥ लग्नाधीशः कार्य्यकार्येशः पश्यतिविलग्नम् ॥ १५ ॥