पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्धान्तसंग्रहे नैराश्वयुनायो वत्सरा भवन्ति । लङ्कायामकर्कोदये चैत्र शुक्ल प्रतिपदारम्भेऽर्कदिनादावश्विन्यादौ किंस्तुघ्नादौ रौद्रादौ वारप्रवृत्ति: होरादिप्रवृत्तिश्च । लडातच याव- न्मेरोर्याम्योत्तरा देशान्तररेखा तत् पूर्वेापरेण च । लङ्कादये कालप्रवृत्तिः । लङ्कार्योदयकाल स्तन्मण्ड- लम् । खदेशविपुवादयो विपुषन्मण्डलम् । प्रति- दिनं चरदलवशेनादयः क्षितिजोन्मण्डलम् । 2. तन्नार्क भगणभोगेन सौराब्दः । तेपामब्दानां शून्य- प्रयनयनरावेदाः कलिः ४३२००० | हिगुणं द्वापरः ८६४००० | त्रिगुणं १२८६००० चेता | चतुर्गुणं १७२८००० कृतम् । शून्य चतुष्टयमाग्निवेदाच्चतुर्युगम् ४३२००००। एकशप्ततिश्चतुर्युगानि मन्वन्तरम् | चतुर्द- शमन्वन्तराणि कल्पः । मन्वन्तराणांचाद्यन्तरालेषु कृत- . युगप्रमागां १७२८००० सन्धिः । एवं चतुर्युगस हवं कल्पः । कल्पे सप्त शून्या नियमाग्निवेदाः ४३२००००००० रविभगण परिवर्तनानि भवन्ति | पञ्चशून्यानि गुणाग्नि- पञ्चमप्तागपञ्च चन्द्रमसः ५७७५३३००००० । भौमस्य द्दयध्यपञ्चाष्टयमाष्टपडूनवयमयमला: २२६६८२८५२२ | बुधस्य वेदाष्टनषाष्टनवनवर साग्निनवसप्तचन्द्राः १७६३६६६८८८४ | जीवस्य मञ्चपञ्चा ब्धिषट्पञ्चधिकृत- 1