पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतामहासद्धान्तः । रसगुणाः ३६४२२६४५५ । शुक्रस्य यमनवाधिन- वाष्टाग्नियमय मखगिरयः ७०२२३८६४६२ | सौरस्या- ष्टनवयमगिरिरसे युपराननवः १४६५६७२६८ दि त्योञ्चस्य गगनाष्टाञ्चयः ४८० | चन्द्रोचस्याष्टार्थ वस्वर्थ दिग्व स्वष्टवेदा. ४८८१०५८५८ | कुजमन्दस्य यमनवपक्षाः २६२। बुधमन्दस्य द्वित्रिगुणाः ३३२ | जीव- मन्दस्य वाणगरवसवः ८५५ | शौक्रमन्दस्य गुणगर र्तबः ६५३ । सौरमन्दस्य शशिवेदाः ४१ | चन्द्रपातस्य वसुरसम शिरुद्राग्निद खानलयमला: २३२३१११६८ | भौमपातस्य महॊधरर्तुयमलाः २६७ । वुधपातस्य चन्द्र- द्यर्थाः ५२१ । गुरोः पातस्य गुणरसाः ६३ | शुक्रपातस्य त्रिनववसत्रः ८६३ | सौरमातस्य वेदाष्टगरा: ५८४ | ३ m. अष्टशून्यानि यमनवर सखरविमुनिवसुनिशाकरा: खकक्षा १८७१२०६८३०००००००० । सर्वग्रहाणां प्राग्यायिनां खकक्षाध्वनो यस्य भगणैर्भागो ह्रियते तस्यैव कक्षायोजनानि लभ्यन्ते । यस्य बहवो भगणप- रिवर्त्तीः तस्योपरि तस्य कच्चा यस्याल्पा तस्याघः | कक्षावर्गदशभागमूल कक्षाकर्णः । तदूर्ध्वेनोपरि भुवो ग्रहावस्थानम् । कर्णवर्गस्य दशगुणस्य मूलं कछा। एवं सर्ववृत्तानां परिधिव्यासानयन्म् । यत्र च सर्व ग्रहाणा- मेकत्वमेव हयते सा खखरसेन्दयमकचा । खखर-