पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • && }

काल्पर्धेचे” इत्रुतापै--

  • अत्थई द्वादशे भासेि कार्या पिण्डाफ़िया सुतैः ?

चित्रयोदशेऽपि स्//ी मुक्व नु वत्सर्” -इतेि ६ अन्न, दादुओं से पूर्ण स्रांते अनन्तरदिने कथ्यैति व्याख्येय ‘‘ मास-घन-तिथि-३१पूछे यो आरेिन त्रियतेऽहनि । अत्यब्दं तु तथाभूतं क्षघाइतस् तं विदुः --ऽसि। स्यासेवान्द्वैिमस्य विशेषिसत्वात् । केचिंतु, अत्रं सुध7 हे वत्सरेभियेभटुम्नसर्वाणि योजसैव कार्सियप्रसंतस्थ प्रथम ब्दिकमाश्वयुजे कुबॅन्ति । तदयुक्तं । भासपक्षेतिवचन-वैरी । आन्तिमाडैमसविषये तु यथोक्तक्षञ्चते समच्छुशुभास अभीलानां प्रथमब्दिकं पलटे कर्तव्ये द्वितीयद्यदिक्कद्ध युद्ध झाले.--इयैतया धियक्षश्चोभयम् कर्नत्यता । महा-मृदान तु यदि कवि स एव मलमास आगतः, द तत् मयादुिकं मलसाम्न एवं हीत्यै ॐ रौतूपरिस्रने क्षुद्रमसे । तथा च धु

    • मङ्गलमृतानन्ङ् अच्छाङ्गं प्रविसर: !

समासे तु तत्कथं नयेषन्तु कदाचन -शत { झते मलशश-Hत ज्ञाचित् अत्यादिकं मद्रासे काय शुद्ध भक्ष-ली प्रथमविंदके तप कार्यं, द्वितीयशक्ट्रिक छ. शलभसे, ~~इति । एतं निर्णायमभिप्रेत्य,

    • श्रद्धयेऽहनेि संघाते अरूम'स अबेयदि ।

मास्वपि कुंवीत श्राद्धमेषं न सृष्यते । श्रद्धा हु दिवंप्रस कॉथ यावद्रान्नभैः। उतरे देयकम्मणि = पितृक(द्मणि चोभयोः । इत्यादीनि वचनानि प्रहृतानि । क्षयमासस्य. मलाश्रये तु तथा च षेधः

  • तच. तथैत्र प्रत्यादिकं दयिं,--: : - पुज्हें अ3 > | | अथ्येऽहरि,--

इत्यत्र , उतरेंद्रेवर्मणि-त्येतदन्तग्रंथः स्तनिर्किस्तेषु न इश्रुतेः नेिॐ