पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बरसरः ( ६९ } ! आषाढीमवधिं ध्रपः सुप्तपञ्चमै सृष्टये . । ॐ समशहू? छमें पक्षे–धृतेि वैष्नावं । आषाढमासस्वान्यभागे कसै शन्ती नभोऽधिकमस्त्वम् ! श्रावणमासस्याम्श्चक्षते सिंहनं तौ नभस्याबिझमासत्यम् १ लसीअरपि पक्षः कन्या॥ तुंगले सनितर यः कूछपक्षः स सप्ती अवति । असानि तु विधेऽधिकमासे पञ्चमः । तथा सतेि, सप्तमे विईश्वरश्चाषवषह्श्व स्थ भलन-नभध-भृष्णपक्षेऽङ्मयुक्तम् ।नयं दोषः । संझन्छु Tध्य-गतबलध-देन तद्भुबिशेपुश्च वा गशत्रयदथ वा वक्षीयवत् । न,

    • मलम्लुचन्यमासेषु धृतरां श्रदकिम्’ --इति ।

अॅरिझेनलगै भीष्मस्य गृहस्य माधव-कर्तृध्यत। गृहे मूर्छितः ३ स न युक्ता, पद्मासें हान्निषेधात् । तथा श्री सत्यव्रतः-

    • Nर्षे वर्षे तु इदं मातादिद्भुतेऽहनि।

यळ्यासे स कर्लब्यं कुर्यात्रय वचनं युझ'--इति । प्रय; , ‘‘ यंयं दैवं तु ‘|^ स्कूल!Zमि यळिभ्रुचे । कुललत्र अभीतम् धृत्यैqभुतरफ़ छु’-इसे ।

न।.

  • अल्मामृतन तु श्राद्धे यतिवत्सरम् ।

मलाने सु कर्तृज्ञेयं नान्येयां तु वदनं ’-इति । स्रः क्षुद्धमतसूतानां मलमासे मृताह-कर्तव्यताविभाग मयुक्तं । नै५ दोषः । तस्याभिधानक अथगादिकदिबत्वाद् है। आदिकं प्रथमं यत्स्यात् तत्क्ळूर्वात ङिच्चे ”-"इतेि । अरणत । तया हृतोर्षि,

  • असंक्रान्तेऽपि कर्लब्यमकिं प्रयमं दियैः ;

तथ्य मालिकं श्राद्धं सपिण्डीकरणं तथा' । १