पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यप्रकरणम् । { ५१ ? वर्षे वर्षे तु यत् श्रद्दे मातापित्रोर्मुताऽनेि ! मासद्वयेऽपि तत् कुर्याद्धस्य वचनं यथा ” । शतै रमण। अत्र, सहूति हुंक्रानिल-इश्र-युक्तवान् सत्मके झयागंरभसे इत्यर्थः ॐ । अनिमानिभितं चैश्च इश थनेि घेनि संयुतानि, तेङ स्मृत्य अर्जुषन्ते । तत्र मनुः

  • अwस्पर्धेचे प्रतिष्ठाञ्च अक्ष-दक्ष-व्रतानि च।

बैद्व्रतं ’ ध्रुवंसर्ग-चूड़ाकरण-मेखलः । आङ्गथभर्मर्षयश्च मणमा विंचये। वाळे वा यदि वा झ' शुक्रे मा5नुपागले } अमरा इवैतनेि वर्जयेधदर्शन ’-इति ! ॐीनत्रि-ज्योतिःपराशरोरेष्टंवथैव पाश्चर ६ कॅथ१ि४ ,

  • अधभासे . में फ़ीड्थे श्राद्ध संघसश-दधे ।

वर्घसूत्रसंक्षिपे यदि ज्यमधिके न तु ॥ अधिमासै न कर्तव् श्रद्धाभ्युद्यं सथा । तथैव शम्भे चकों दक्षरात् प्रथम|डले ॥! ग्रांपैण्डीकरषदूर्यं श्रुकिञ्चिद्धिदं द्रिजैः। इर्ड ISCपृथ्वJ पूतंन्तुन्न उत्रन्लच ':-३हेि ? असंक्रन्तं मर ज्योतिश्शास्त्रे,

  • तत्र दत्तमदहं वा हुH दुर्मेध बा ।

सुजमष्टशतं यन्नयमाणः क्रुत | भवं । न यश न मेिव इयं न च वस्तुनिवेशन ! व प्रतिष्ठञ्च देवल प्रक्षद्ग्रभ-रूक्षु । न' हिरण्यै न पास करणेदिति निश्चयः –”किं ? E • =

= = == |

  • क्षयशास,--*श्राभय१५

, , ऽतदन्त । अन्यः त्रि५:५४ शेषु नास्ति । ’. 448,--इति रु। गुप्तकै ५Iः । 1-,--शं त्रे → व |कें श: t = हे थे,—:ि त्रिः पुस्तके 'ligः । T{{2