पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशभकरणम् । ( ६१ ); B6 त्र A धड-कन्धा-मते सूर्ये वृश्चिकं वऽथ धन्विने । अक्षरे वाअथ उभे थ नधिभक्ष विधीयते ”--नेि । अर्थः-श्चिदषु चतुर्थे मासेषु यदः रूक्षः प्राप्तोति, ॐ सूर्ये तुल्य-कन्ययोर्वर्तुमाने खश्रीकान्तोऽएि नाधिगमः ३ १ धृट्-कन्ध-गते,--इत्युपळणम् १ Q^चएि प्रसक्तोऽसृकन्त धिमासः । तदुक्तं ब्रह्मसैद्धान्त,-- वैश्रदर्वाधुिमारः धरतस्त्यधिकं भवेत"--ते ? चैत्र|झारपत्तने४ !8डै ५६ ये कौचिंन्दसांघसँझान्, लु तयोर्वाचीनः शूद नधिमारः प्रस्तू अधत्थंधिपः । खुमर्दशयासध-, तथाप्येकादशमासत्वं सस्थती तेभ्यस्येव दोषः । तथाहि, --* यद् आमः संवत्सरः टेप नित्यवत् श्रुतिः सुसंक्रन्-मासनुश्य । आर्ति द साल इत्याहुः--दृत्यसंक्रान्झ कदायित्व पृथक् गुणत् । तथा च सति अह्ने घमलोपेते पञ्चदशमासागरों सरे इयदन्यः परिगे सलोि अंवशंकर संक्रान्त प्रदउँ । ततो बिच श्रुतिघेिरोधः । नायं दोषः ! संक्रान्-ि व-युक्तस्य लक्ष्मी ऑसद्धवैः परिगण्यते । तथा च मर्यते, तिर्योर्चे ५९षं पूर्वं द्विीपेऽङ्के तथासः । गवन धान्य क्ष५५ १६थं –है। { (तस्शने दिसंन्तियुतं श्रमदाधरसंक्रान्तेः छत्रि न यतन-संस्कारोऽतीऽतर { तथा च, यः चलनमस्ति , स पूर्धस्वरान्स्रासंत-संपादनाची ईथरास एक नैव परिगणनीयः। यद् तु वलन-हँस्दा नास्ति, इदं वथे; वर्ण मरथात्मक में १४हय । यथतं बभरग्निद्ध,-- सासः सुझांतिनोऽधिकद्दतिं श्रथितः शीघ्र--श्रधारैः सर्वोऽहओर्तिः स्यात् सर्वेक्षम चदमं तत् अस्य छ पुंखैःौद्रयोविंशतिविभंतिलभालने । & , 15