पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ ६ * } मधबे '७० ११

  • सिंगालमतेभ्य व संकसलें रवेः ।

रवैिषां शङ्कितो साख नई सघंर्मसु "~~इति । दप्रवणैव प्रथंत,> “ अहीये तु सृजन्तिनं यद। भषेत्र में प्रकृतस्तत्र पूर्वः स्यादधुिमरखोद छन संक्रान्ति-शीतोद्भयमस्यायैः पूर्वेiऽसंक्रान्तः, स प्रॐ स्रः संहैिं इट४ । आंखेनैवार्थे बा

  • कस्मिन्नेव वर्षे तू ही सदावधिगसके ।

ग:इतरत्र भूमेः घट्दरस्तु माचिद्वचः –इति । अतः संक्षयं तेजपत्रम् । असंक्रान्त-भास-इण्-बx. दर्तिनः अनुयायांदशंधिनिरुक्तं पूर्वमेव । इतः !किन्तैतन्य मुदाऽर्थादर्थस।! त एते त्रयों ज्योति:शास्र-विंवदै निन्दित । तyतीच मर्यते,

    • यदक्षु-मध्येऽभिस-चुर में

तत् कार्तवित्रतये झञ्चारल्यं । भास-भयं वज्रमिदं मयनाद् विशहनक्षत्रूवसङ्फ्रेड --इति । यथाप्रकरेणहरिनाम्नः क्षयासस् दिश-रांझानि -उरुग्वे सति शुद्रसक्तकर्घदन्यत्र पूर्वोत्तर-अस्र-शै५- ! नन्वेकाधिलोपे संवत्सरस्य प्रभेदः मरसमग्ने तथा सञ्चिकास-दंशुप्रत-संवत्सरस्य चतुर्दशभासमकरसे पन्नम् । न वे तङ, ' ऽञ्चदुन्, शुद्रित गरे चद्धर्दशः पांपे च चैत्र वद्धः"---इते । यचन । नैष देवः | अक्रन्दंश्चित्प्रत४१ ईयोर्मध्ये पूर्वस्याधिमासवंनिषेधात् / टॐ हेि यंतिभिद्रन्ते,