पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अकर्गमकरणम् !

  • १९७१

तस्मिञ् पत्रे समनन्तरातीतऊँचनादिह्येऽप्येकभक्तं कार्यम् । यस्तु भद्रावतं संकल्पाऽहंशप्रभुपतुिं न शकुंथात्, ऊसी भद्र युक्त-घटिकासु भोजनपरित्यजेत् ! भद्ररहित-काले मुक्त्वाऽपि उपधासन्न ईयते । तथा ह भविष्यत्तरे पठ्यते,

  • फातः सम्पूज्य तमेव श्रवणं च स्वशक्तितः |

तनं भुनीत राजेन्, यावदन्ना न जायते । अथवाऽन्तेऽर्प भद्रागः कामतो वाग्यतः शुचिः । न किञ्चिद्भये प्रझ यावदनं प्रवर्तते –इनं । अह्रथमभाते ग्रन् भग्न-ग्रऐश तदालभेदेशे द्-योगिन दिनस्य तर्हत्य!दशक्तस्य भद्रा-अवेशात् प्रागैब भोजने भने रास्य श्रुतेन पूर्वंङीयशङ्ग-रहितेऽपि कालं पूजादिकं न क्रियते । हु द्या अन्ते , तदा कर्म-काल-व्यापति-शास्त्राद्द्रोपेत स्थाल एव पूजादिकं कर्तव्यम् ? पक्षद्वेषेि भद्रा-युक्त-घटिव * किञ्चिद्रक्षयेत्, तावतैव भदोषक्षसः पूर्यते । भवादिकरणेषु कस्यप - विज्ञेधस्य शत्रुणझुक्तत्वात् भङ्गायां ऑस्य न्यायस्यातिक्रमे कारभाराचथमेध निर्णयंप्रकारः सर्वोऽर्षेि योजनीयः। अ च, तिथिनक्षत्र-योग-रणनां; Iङ्गान्तार्लिन नार्यं कृत्वा तदन्तभपती शास्त्रीयकमपयोगी वरः कुत्त उप- हितः, इति शैकनीयम् । अहोरात्र-परिमितत्वेन वासरे सन्देहः भावा। सदयं नक्षत्र-योग-ऊरणानि निणर्द्धतनि । अथ संक्रान्तिर्भिणीयते । •४ मेषादिबू बादशराशिषु क्रमेषु सञ्चरन्नः श्घ्र्यस्य पूर्वेगद्राक्षा टुक्र:श संक्रमणं प्रवेशः संक्रान्तिः ? अतस्तताक्षि-नाल-