पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बेितीयादिप्रकरणम् । ( २६३ ; सप्ताष्ट व घदि भनान्त, त तडिनमिश्नरी शोधम् । सोऽधमेकः सक्षः । अमवास्या-प्रतिपढी घडू बर्द्धते, तइ हेयः कर्ष भवेतः अमाझस्थायामन्वय सोभदर्शन-हिधतिंपद्दिने या कर्तव्यः, --इति । सृञ्जयन्तभूषि, ‘‘ अर्योगस्तमसाद् यत्र द्वितीया तु प्रदृश्यते । तत्र यागं न कुर्वीत बपेयस्तु भइंE--इन । । बौधायन भततुरिंणमन्यधनधदर्श-श्राद्धभेपि चलp|भाव- स्वपेतायां चतुर्दईयों कॐ षण् ? तथा च श्रीधानेनोक्तम्,

  • यदा चतुर्युगीयभन्तुर्जयम्बुपूयेव !

अमावास्या भीमणा तदैव अहम(चरेत् ॥ चतुर्दश्म्नां चक्रेयसे 4 सत्र न दृश्यते । धोभूते प्रतिपदं वश भूते कथादिकी क्रिश्च --हृते ? चतुर्थे बसे आमवस्थां सम्पूर्णा न दृश्यते, किंन्यधसानें खस्पा, स च पशदिने क्षीयते, तदर्ल चतुर्दश्यां अदमचरेत् । ननु, चन्द्र-दर्शनोपेतायां प्रतिपाहि *ष्टि: सुमलता। त थ ये शतपथआक्षणम्।‘‘यथदः पश्चाचन्द्रमा थभ्युदेति तद्हर्यजन्निम हैं।कलघुदेति -इति । तैसिीपत्रक्षीणमपि।‘एषा वै सुम नानमेऽियंभसिँ अनमानं पश्चन्द्रमा अभ्युदेयीमिनेवमै लोंढे संगृछिर्भधेरै –इति । अयमर्थः । येयमधुिश्चन्भ्र-दर्शनोपेते • मेिं क्रियते, तेवसिष्ठः पुमनःशब्दयाच्या, ताशीमिष्टं कृतवन्तं ग्रं यजमानमभिलक्ष्य तस्मिन्नेव दैनं पश्वश्चन्द्रमा उदेति, तस्मै राज गन।थास्मिन्के समृदिर्भवतीतेि । चाहन् । तदेतच् छुति- बौधाय-स्तनुसा--विषच । एतयभिमेव मतं थचतुर्थांशे बाण उदाहृतः। न्ध, बौधयन्-टग्रनिरिक्तानामपि चन्द्र-दर्शन-योग्यं विनीय युतं गानिषदिनमिष्टौ निर्विद्धम्। तथा ध स्मृतिः