पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& २६२१ रुमझुवं । अश्यायमर्थः । य सम्पूर्ण-चतुर्थश्चगवचरेणामद्भाः बुद्धं कृत्वाऽन्वश्वादिकं कृत्वा हृदिर्निह्यं करोति कृते तदि श्रुपदं पूर्वस्यान्दिशि चंद्रमा उति, तदा न बर्र-कर्म अनिल त । दर्शकाख्भ्यामाप्तच किंतु काटधराधं नेिमिसीह्य हो देवता अपनीय दशदिणुशिवन्यस्यदि-दैवतान्तराण्युद्दि होबेिः-भौंप वि$ । तदेततैतिीयब्रह्मणे श्रेय थे, थस्थ है निं रुतं पुरश्चन्द्रमा श्रद्युदैति तण्डुलान् विभजेऽ ये संघ स्युस्तामग्नये दात्रे पुरोडाशमञ्चकपाईं कुनै स्थविष्ठास्तालिन् अदात्रे दर्धयतुं ये ओह्श्विस्तारविष्णवे शिपिविंशाश्च हे च' ते १ सोऽयं दृष्टान्तः। हेंचिषि निरुतें सातेि तत ऊर्थं पूर्वेस शल्य इतेि स्रुतिं दुर्घ-का-विधेयंत्रैपुण्यमुक्तरीत्या व्यवस्थिळे तदैव वैश्रुण्वं होमदिनैं पश्चिमदिवि चन्दथे अवति---इति । दैव बदायन-मतमुए इदते श्रुतिः । तस्मिन्नहनि झुरस्ता श्री झोप न दृश्यते तदहर्यजेत"--तेि । अधमर्थः । सेि बारूषां पुरस्त।वसृ-दर्शनं भवति हेित-युक्ताश्च प्रतिपदः “न्द्र दृश्यतेतलयोर्मध्य-वर्तिन्यां कुख द्वियिं िचन्द्र-द नास्ति, अतस्तत्रेन्डिने यष्टव्यः--इति । चन्द्रदर्शनोपेत शुभंतqदैि यगढ़वने प्रायश्चित्तमाह कवर्धनः यज्ञीयेऽiी सीमदीद्रघ्ण्ट्स दोरी दृते । तंत्र व्याहृतिभिनेंथ दुष्टं श्राङ्कित थे–इनं ।

  • चंद्रदीन-हित्यमेवाभिप्रेत्य चौध7यक्ष-ऋारैिकासु पठ्यते,-

और प्रतिदादिभस्तु नाउँछ सप्ताह में यत्र —धर्हि तस्य । श्रीशु नडॐ दिनस्य युद्धेः कल्पेऽथ वृद्ध व भवेद्वितीय "-" इति । अमर्थः । अत्रास्-विधः संबन्धिनांघु नाडी क्षीए सतg तस्मिन्दिने अत्तभयम् पूर्वं प्रतिपत्-संदन्४िन्धु नः . 4, 6A