पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ९४५ } सधवं -- झषस्याभवाव। कैस्मिन् दिने एकैकतपत जु कथमिति चेत् उच्यते । स चैवं प्रसज्यते घूर्वेद्युनिशीथयातः पटुः प्रद्र व्याप्तिः,--इतीि । स:-dवातेर्दिन-द्वये सम्लत्वेऽपि जययोशस्य भशस्ववाइ एशे-योगस्य विदितमत्र पुंवैधैरेवोप्यासः । जब४ योग-आशस्थं वानेकवचनैशष्टशद्वनम्यते तथा च स्कन्दष्ट गूठवते.

  • ऊष्माष्टमी स्कन्दषष्ठी शिवरात्रि-चतुर्दश ।

एH पूर्व-घृतः कार्यार्तिध्यन्तं पर्णं भवेत् । जन्माष्टमी रोहिं च शियरत्रिस्तथैइव । पूर्व-खिदैव कर्तव्या तिथि-रसे च पारणम् ! श्रावली नवमी : दुर्योधर्मी च यः पूर्वविद्धा तु तत्र चापरात्रिमंडून".--इति । अयनों शिवरात्रिश्न कार्य भद्र-*वन्थेि"-इति च । गखण्डै. ~~

  • भाव-फार्मयोपॅथे ऑसित था चतुर्दश।

अनब्रेन सभायुक्ता कर्रव्य स सदा तिथिः ”-इति । c = = | 4 =

  • अर्जुन पुरस्ताचेया-यमो ब्रह्म वेद ।

पूर्वविद्धेय कर्तव्य शिवरात्रिः दोिषनियैः –हति । अद्वैदनं,-.

  • रुद्र-जतेषु सर्वेषु कर्त्तव्य सम्मुखी वैियेः ।

अन्येनु व्रतपोष्ट एर-चुक्रुपदत् 'इसे । दश-योग-निन्दा च स्यन्दिभृशपे चैत;

  • संहतामपि पापानां इश्च वै लिपिः क्षु।।

न दृष्टा कुन पुंसां कुङ्क-शुक्तां तिथिं श्रियम् '--इश } अन्यान्यपि यीशनि कानिचिद्दर्श-योगनिर्देबदनानि तत्र उद्दे स्पर्धन्ते, तानि सर्वाण्यस्मिन्षियं योजनीयानि ? चहा पूर्वेद्युर्नेि