पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिमघटुिपकरणम् । {१२९ ) A१ मात्रमासस्य शेषे च धथमा झर्झनस्य च। ऽग्रे चतुर्हश्च न ठे चित्ररात्रेः अनंत इंतें ! कामके. -- आघमासेऽखिले. मॅ दिने था चतुर्दशं ? तद्भर्निः चिदशत्रिः सर्वयुघशुभावह--इते । यद्यप्यध, शैिघस्थ इनिः शिष्टात्रिरथवार्थः प्रतीयते, तथापि योग हेर्छळवलेगेल ने आई। बस्त्रवधक दिशङ्खचूनेस्थते ) अश्वस्य कर्णः,--इथघथयःथे-अतीत यषिं समुपैष्य रूया चुक्षुर्दशेत्रु-शनि-भूत्रंशत् । नलैं. काकतपरीक्षा-प्रमानेऽयं विचारः, यद्ययं शिवरात्रि- अश्रद रूढः शृदि द | लैौगिकःउभश्चाऽनुष्टमे घिरेषयामद हैं । मैच 1 अस्तथेच मद्दन्धियः‘गिकत्वे शिध-गंषन्धि-क्षत-क्षाएँ ॐ यस्य यस्य रुद्रलङ्घीयते, रा सर्वो शैिशवरात्रिः स्यात् । माघसप्तदि-वद्ध इदानीyघछणे । रूहि-हु मेघस सञ्चिक्षणत्वात् तद्विशिष्टश्था एफ़या एव तिथेः शिवरात्रेित्य । अतः मैं यस वरः । तत्र, अनयाथैनं रूढिमेंछद्भिरामहे नस्य ; न्थायस्थ जग्राहकों की भवतः, ४५ीनस्य पादसेवि पळूहों विकुरुत । न हीन इति यणेन प्रकृ नदिं कव, । शीघ्र-बी-हेतुतो रूढेरहवें विकृतचि । उदङ्घ्थत झदवं रz| झ| कुत-कर्मणः इति ! अयमर्थः ? उयव्रिरे भृझते ! * तिस्र एव सद्स्यस्संदे इदशाहीनश्च यस्य सर्वार्थाय --ऽतिं । अझ } * = वर्हते,-> शंति मह्न -विन-ज्योतिश्चसः । तस्य प्राचीनेषु दिने असेवनृध्या हंस उसञ्छेदवान्’ः । रात्रिं ७ी मेधाय पुनरहीन-ब्दवाच्यस्य क्षीणो द्वादशोपसदो विधीयन्ते ।