पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०) माधवे- A स्वातन्त्र्येण कस्याश्चिदर्थव , किनु सनेि ममाषान्तरे तस्योप्य भवतेि हैं न व(त्र प्रभाणान्तरे प्रभः ? अव न् मध्याह्नः कर्मकाः । तथा सतेि दैवे चौदधिरे ग्रा --इति मन्त्रश्न युम(त्रदुिभिश्श्चदवर्षिी ग्रा ! स च तिर् धैर्द्धिसुन्नति षः कल्पः, दनुकूलँधनुरूपः । ये च सति भिक्षाचरोऽर्नुहृहीतो भवति । कुत्रश्रणवश्य शुक्लपक्षे अर्षेि रात्रं-येगिौ ग्रले । तथा च बौधायन, मध श्रावणमासस्य शु.चा तू चंबद्दशं ? ता राशिव्यापिनी अVा परा ह्यग्वि"--|$ । पर मासान्तरवर्तिनी शुद्धृषतुर्दशी । कृष्णयजुर्वी तू पूर्व- विडेंच ग्रा। तथा चषस्तम्घः,--~~ कृष्णपक्षेऽष्टमी चैव धृष्णपक्षे ५८i ? र्म-तु कर्तव्या परबिंद्रा में कईंचि ”-~इति { अपराह्न-रुवगिरे हु शुक्लचतुर्दश्य पूर्वनिंद्ध झाला । तथा , .---

  • चतुर्दश च वर्ततया मयों युवा। विभो ।

अभ भक्तर्मदायादं, भवेद्य। आपराङ्की !i दर्श-वेळ ’ न कर्तव्य राक-वि अदाचन-इत १ । अन्न, मम मतैरितीश्वरोक्तलिंगाञ्छिव--विषयमे द् यम् । तयं नन्तरेषु चतुर्दशी निर्यात अथ शिवरात्रि-अंत नीयते ।

= = ===

तत्रैदांश्चन्वते । यिमयं शिवराश्शिब्दं स्5%;, किं वा क्षीरकः, १व्र । लाक्षणिकःअथ च योगरूढः ? IFः । किं दायित मक्षम् १ ढं,-इति । कुतः ? तिर्थविशेषे शिंभिक्षार्बद्धं रूपेणः अरत् । तथा च नारघण्डे .