पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीषदेशहरण । ( १५५ इथनेन नआन्धशाखैर्देवनलत्रयोदश्या!? पूर्वं-वह्वं प्राप्त । हैं, तदेवानेन वै शेषश्त्रेण बिशषीन्यिते । ३तिं संयोडशनियोः अथ चतुर्दशे नियते ।


:||2||

१ ११

९ 99 अत्रापि शुक्ल-कृष्ण-पक्ष-भेदेभ ब्यबस्था भवति । तत्र, युण्५ शस्त्रैण चतुर्दशी एए—विद्ध झiह्या । तथा ह्यग्नोऽग्,ि--

  • शुहा चतुर्दशी श्राझा एरविद्धा स व्रते --“इति ।

पूर्वविद्धाभतिषेध उतरविद्विधिश्चेत्युभयं भविष्यपुणे पञ्च ----

  • सुदा कथं त्रयोदेय न तें चुक्ता चतुर्दशी ।

पौर्णमासीज्जुता सा यष्टुKइया च पूर्णिमॐ ---इति ६ नारीसेsपि, दशी १ी शुक्लपक्षे चतुर्दशी ! पूर्वविद्धा न कर्तव्या कर्तव्य यस्संधुता –इति हैं अलु भाद्भदआह्वयतु ईश्यासनन्सचेंलं भयिं सोचरेऽभिर्हिसम्, तभ धूविद्धः पर-र्दाि वा सध्याह्न-वासिन गार्नेति केचिदाहुः ? ङ्गिञ्च तत्र प्रमाणवेनोदाहरन्ति,

  • सध्यादें औऽयहूँ।यां समुन्नई सरेिलटे १

ददर्श च छ भी छDहै यशस चतुर्दूरथमचंश्चन्द्रे अस्य देवे पृथक पृथक् छ –इति ? अन्न, मध्याने ज्यपेळाथ! :-इत्यनेन भर्दछद्र कर्मवसथ्री प्रतीयते । अत्रतश्चापिन तिथिमीह्यः । नैतरम् । यथा विभाट दक्ष-जैसे, " --इति कर्म-लवेन सञ्चाङ्ग ५जङ्घ मध्याह्न विहितः, मात्र तथा विधिशति । उदाहृतङ झिमर्थवदगतवान्न ९ १