पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयदेमकरणम् । ॐ २०३ } ‘न चेदं त्रिडणौ वी परतः स्थिता । उपोष्यैकादशी तत्र यदीचछेत्परमं पदम् । ’- इतेि !

, --
    • शुद्ध यदा सम हीन समीणद्धिकोछ ।

एकादश्यामुपवसेत्र शुद्धां वैष्णवीभाvि -- इति । दृशम-वेध-रहित शुॐकाश यदा पेरेझुरूङ्खदुबै शास्ति अन्य-त्रस! ** ततो न्यूमा के, द्वयोगे षष्ठगोद्दी परेह्रुदयैः मा भ्नाऽधिा व भवति, तत्र सर्वत्र शुदं दग्धा न संविदां वै द्वादशसुषधसेवि । एवञ्च सति, प्रकृते द्वाद स्याधिक्येऽपि एकादशीसमन्यूयोरन्यतरत्र प्रथमैयपोष्येयुक्तं षति ? उभयाञ्चक्रे भरेस्टुश्वासो गरुडपुराणे दर्शिल ३,-.

  • वरुपूर्णाकादशी यंत्र प्रभाते पुनरेव स ।

दत्रयैष्य परा पुण्या १९त द्वादशी यदि –इति ? राहणुरोऽपि --

  • एकादशी विष्णुम चे दशं पर्वतः स्थिता ?

उष् द्वादशं तत्र यदीच्छेत्थमं पदम् ’- इति । व्रजतS,~~

  • नपूर्णेशदर्शः अत्र प्रभाते पुनर्र सा ।

चैषधी खेत् अयोदश्यां घटिकैकयि दृश्यवै । गृहंस्थोऽपं परां कुर्यं पूओं नोपवसेतू बाद के पूर्ण5ध्येकादशं यउ धर्ट्स डे द्विसर्थ यदि '" इति । एवमेकैकाधिचे द्वितथार्थिययेऽपि निर्मीयो दर्शितः । अछूत्रंथा| भैक्थे तु नक्षत सन्देहः। इति शुद्धयाश्चत्वारों सँझ् व्यवस्थितः। Iथ भद्रायश्चत्वारो भेनं व्यथष्यते । तत्राक्षेकदाधिक्ये वैध शुहिंस्योञ्छुचस्था ! इष्टका। तदं |धतR-- +

a = = = = ॐ तिन्द्र अग:प्त,–“ति पृ० श्वस्ते गः ।