पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K • e ) !

एवंश्च सुर्योदयवैश्वमपेक्ष्यैकाद् द्विधा मिद्यते; शुद्ध, विद्ध वसि ? तभ सूद्ध पूर्ववचचारो भेद भवतः एकादश्यार्धक्यं, ३दयधिक्यम्, उभयाधिक्थम्, अस्यार्धधीवि । एवं वेद यामषिं नत्वारो भेद उदीयाः । दम्भकादश्यएधिष्ये इथेरिन ध्योरुपवास-योग्यतमद् बृद्भवसिष्ठः,--

  • अम्पूर्णकादशी यत्र प्रभातें एनरेव च ।

लुप्यते द्वादशी वसिंगशुपवासः भवेत् । उपेष्ये हे तिथे त्र विष्णु-भोजन---इतेि ? उभयोरऽिका8ि-भयेन व्यधश्च स्कन्भुणे झर्शित,

  • प्रथमेऽहनि सम्पूर्ण व्याप्यरञ्ज-संयुता ।

द्वादश्याञ्च तथः तत, श्यते पुनवेच ॥ पूर्वी का की पैतु यसिभेिचर' तिथिः» " इति । धृतच्च प्रेयीदश्यभावविंषयम् ? वक्ष ठे संसृभ्यन्तरे,-s.

  • पुनः प्रभातहर्षे घ६४ यद् भद्येत ।

नेपवासो धिर्दितश्वतुर्थाश्रम-धासिनाम् । विश्वचषश्च तेनैव रतो द्वादशी ल क्षेत्र -इतेि है। ज!!, फुनः प्रभात-समये ६टिक अदा भवेद्र ३ भीपथात्र विहिती चैत्ररथस्थं पतेस्तथा । विधवायाश्च तंत्रैव-परते झादशी न चेत् --दति ? । पुरान्तरंऽपि, --

  • एकादशी यदा पूर्णा एमृतः हुनेगेंद ख !

पुण्यं नै८शत्त शतक्तं श्रयदश्यतु पण "--इति । एवमेकाक्षिक्य-पथे गृहित्रयेणैवस्थाऽभिहिता, इद याधिंदों पूर्वेद्युरुषसमाह , ॐ विभो,--इति वि० पुनने पठः । 7 गठपुराणेऽपि,--:रभ्य, जाति -- इत्यन्ते, त कैं० वि” पुनः । ११