पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतिपप्रकरणम् । ६ ३१९ }

  • शहै (यश ग्रास नते पथपश्य तु ।

अथाञ्चिते तु नैं चाज्ञे प्रजये विधिः सः "--इंहैि। तझ भोज्य-द्रव्यं परकीयभप्रयतोऽनर्त नेत्यैतदुभयं स्मार्ते लेइवगम्यते । तथा ये अतिश्रहप्रकरणे यातुधर्क्ष्यः--~

  • अयाचिताहृतं प्रा|मपि दुष्कृत-”ण’ –इति ?

तथा, यतिधर्मेषु उशः,

  • भिक्षऽशनमनुथोगम् अकॅनःपि निमन्त्रितः ।

जग्राचितन्तु वर्णीयं भोक्तङर्थे सङ्गरसंवत्र –इते । यदि प्रतिषेधो यदि वा पर्युदासः, उभयथातुर्यैकभक्तादिक्षक जाल बिशेषणीयः । प्रतिषेधेऽब्डेयामावा, पर्सेसे पराधीनं त्वत् । असति तु कारुविशेष-विधे, न कर्म--घ्यप्ति-वचनमत्र अकर्त्तते । तथा सति, किं * वैयह्निकार तिर्थाः "-इते वधक नेन ध , कि सा, ‘युग्माझि ' वाक्देन - पूर्वी १ इति शीलयां, सूक्ष्मवाक्यस्त्र तिथिकविशेiत्रैषयत्वद्द्वसरणं न्याय्यम् । अनेनैवं स्याचेन प्रतिपदव्ययचिते मूर्धविवैध ब्रह्मा । अयाच क्षस्य निथरुपवत् ।

  • द्विनयादिकयुग्मन भूयत। नैयादिषु "

थत्वात् । प्रतेिषामव(सैकभक्तन क्तायात्रेतानेि नितानेि। व, शुक्रम तिपत्पूर्वंविद्धोपोष्ण कृष्णं प्रतिज्ञतरविद ३ स्कमक्तभक्षयोः श्वश्च तिथङ मध्याह्नप्रदोषघ्थापय निर्णयः । अयाचितस्य श्रातैखिल-कालविशेषविंध्यभावात् उपवसच छे कृष्ण-प्रति- पदं पूर्वोत्त-अहं सव्ये ३त्यंनवव्यथत: } इत्ययांचितनिर्ययः ।

  • -

- - = अन्न, आफु कैनअनिमाश्रितम्--इते भृन्गान्तरे पकः।