पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कामाधवे १ ११२) अथ अतिपद्दनहृताकि निर्णाश्रते । - -हृ६: •xc--> १५ हृति ११ भावेध्योरणं दनं पठ्यते --

  • तेि पञ्च द्विजान् पूल्’ श्रृंजयित्वा प्रजापतेर् i

ज्ञौवर्णमरविन्दश्च काधिवSछपभक्रस \i कृत्वा चौरे पात्रे सुगन्धुि-घृत-तेि । पुर्यैर्धपैः पूजयित्वा पिसाथ प्रतिपाद्यैः -- १ अंतyरणे फरुन्नतं पठ्यते, , ,

  • ऑसि भाद्रपदे शुक्रे रथे च प्रतिपत्तिये ।

नैवेद्यन्तु पचेन्मॅनी पोडशत्रिगुणानि च / फलानि पिष्टपन टुङ्गिप्रय छडश्च । दैवाथ योडशैतानि दातव्यानि प्रयत्नतः । भुज्यन्ते पर्छ तथा ऊतस्य नंथभाशय ? –इत ? पुदमन्यपि दद-व्रतान्युद्दीघनि । तानि च सयु- 'स-वेद्धयां प्रतिपादि कर्तयन् ि। तेषां दैवत्यत्र हुँद8 ॐइटैं यज्ञदव्यः * पॅर्धाङ्किकास्तु तिथये दैये कथं फलः - इति । यद्यप्येतांतथि-प्रागन्यमुपजविथ् प्रवृत्तं, बथांपे अतेिषदि वाऽ प्रभावत् तत्र प्रवर्तते । ते चत्र शुरुष-यक्ष्यिं बाधंझ, तस्य मैथिलिङ्कषभुपजीव्य प्रवृक्षस्यसि कर्म-ल-व्य!’-धावया पूर्वेला । तेषिद्धे कभह्नि ततः प्रबलांगत पूर्वमुक्तम् । कभी य-तृणतिं च फुलबाहुवल्क्ष्य अह्नः "कर्गेण श्रुष थ? काॐस्तत्कालव्याधिर्न तिथिः। तयार करावे कुर्वीत -शुङ्ग व षण्-ऍडि १

  • फरने 'मे':मTFi-५eि चैि५ ¥तै यः । नैयगश्रियः --इति वि०

के ५०ः ।