पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । वृता प्रकटशङ्खशुक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चमी करचूर्णसिकता निकरैनिचितैराया- मिभिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्व विद्या- धरोरगाध्यासिताभिश्चित्रशाला भिर विरतोत्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभि- दिव्य विमानपङ्किभिरिवालंकृता, मैथनोद्धतदुग्धधवलितमन्दर युतिभिः कनकमयामलकलश- शिखरै र निलदोलायित सितध्वजैरुपरिपतगङ्गैरिव तुषारगिरिशिखरैरमरमन्दिरैर्विराजित- शृङ्गाटका, सुधावेदिकोपशोभितोद पानरैनवरत चलित जलघटीयन्त्र सिच्यमानहरितोपवनान्ध- कारैः केतकीधूलिधूसररुपशल्यकैपशोभिता, पदमुखर मधुकर कुलान्धकारित निष्कुटा, स्फु- खुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभाग्यवण्ढै रालोहितांशुक पताकैरावद्धर- , । करणद्रव्यं तेन सितेन शुभ्रेण | पक्षे सुधावच्छणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खाः कम्बुः शुक्ति- रब्धिमण्डकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहो येषु तैः । चामीकरेति । चामीकरचूर्णं पर्वतादो 'चूकी' इति प्रसिद्धं तदेव सिंकतानिकरो वालुकासमूहस्तेन निचितैर्व्याप्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तेन परि पीतं सलिलं जलं येषां तैः सागरैरिव समुद्ररिव | महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या ये पन्थानो मार्गास्तैरुपशोभिता विराजमाना | 'ऋ--' इति सूत्रेण पथोऽकारान्तत्वम् । सुरेति । सुरा देवाः, असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः, एतैरध्या- सिताभिराश्रितामिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । कामिरिव | दिव्य विमानपरिव देवयानश्रेणि- भिरिव । तस्याः कथुमत्रागम इत्यारेकायामाह - अविरतेति । अविरतं निरन्तरं य उत्सवो महस्तस्मि न्याः प्रमदा योपितस्तासां यदवलोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्य तस्मादिति हेत्वर्थ पश्चमी | अम्बर- तलादाकाशादवतीर्णाभिरुत्तीर्णाभिः । आगताभिरिति यावत् | अमरेति | अमरमन्दिराणि देवप्रासादास्तै- विराजितानि शोभमानानि शृङ्गाटकानि त्रिमार्गश्लेषरूपाणि यस्यां सा तया | 'त्रिमार्ग्यालेषः शृङ्गाटः ' इति कोशः | कैरिव । तुषार गिरिहिमाद्रिस्तस्य शिखरैः सानुभिरिव | देवगृह गिरिशिखरयोः साम्यं प्रदर्श- यन्नाह -- मथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितः धवलीकृतो यो म न्दरो मेरुस्तद्वद्द्युतिः कान्तिर्येषां ते तैः | कनकेति | कनकमयाः स्वर्णमया अमला निर्मला ये कलशा लघुकुम्भारत एवं शिखराण्यप्राणि येषां ते तथा तैः पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनि लेति । अनिलैर्वायुभिर्दालायिता प्रेहावदाचरिताः सितध्वजाः श्वेतवैजयन्यो येषु तैः | कैरिव | उपरिपत- दभ्रगङ्गैरिवोपरिष्टात्पतन्ती सवन्त्यम्रगङ्गा स्वर्धुनी येषु तैरिव | सुघेति । सुधा प्रागेव व्याख्याता तयोप- लक्षिता या वेदिका पीठवन्धस्तयोपशोभिताः शोभां प्रापिता उदपाना: कूपा येषु तैः । 'कूप: स्यादुद- पानोऽन्धुः' इति कोशः । अनवरतेति । अनवरतं निरन्तरं चलितं भ्रामितं यजलघटीयन्त्रगरध- दृस्तेन कारणेन कार्योपचारात्सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्धकाराणि । ।