पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | सिवाय विरोधमुंपशान्तात्मा नस्तिर्य ञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा मक्किचोपलवनरचनानुकारिणमुत्पतञ्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलम मिन= लतिय विशेति शिखिनः कॅलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरैमजात केसरिशिशुभिः सहोषजातपरिचय: रत्क्षीरधारं पिवँति कुरङ्गशावकः सिंहीस्तनम् शङ्कभिः शैशिकरधवलं सटाभारमामीलितलोचनो बहु मन्यते द्विरद भृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स ८ । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाजि मदजलपाननि अकरकुन्दानि संजातदद्याः कर्णतालैः करिणः । किं बहुन तापसाग्निहोत्रधूमलेखाभि पनीभिरविशनुपपादितकृष्णाजिनोत्तरासङ्गशोभी: फलमूलभृतो पल्कलिनो निश्चेतन कोडी सनियमा ईवं लक्ष्यन्तेऽस्य भगवतः । किं पुन: सचेतना: प्रोणिनः' इति । मानः प्रशान्तात्मानन्तिर्यजोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थान निवाससातमनु पिडियन । तदेव दर्शयन्नाह - तथेति । तथा हि । एषोऽहि सर्प विकचं विकसितं नम्वतं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशीलं तत्तथा । उत्पत्तदिति । उत्पतदूध- ८ र मनोवारे तन्त्रकज़न मेचकशतं यस्मिन् | हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिर्नत्रक प्रद्रय कर्बुग्मेष॑धु॒तं शिखिनो मयूरस कलापं प्रचलाकमातपेन सूर्या लोकेनाहतः पीडितो निःश इसति प्रविशनि । कमिव । अभिनवः प्रत्यग्र | शादाः शष्पाणि सन्त्यत्रेति शाहलो हरितप्रदेश असमिति | धनं कुपशाबको मातरसम्बामुत्सृज्य बिहायाजात केसरेरनुत्पन्नस: केसरिशिशुभ या इंडसा समाजातः समुत्पन्नः परिचयः संस्तवो यस्यैवंभूतः सिंहीस्तनं पिवति पानं करोति । निजी व्यवन्ती क्षीरारा गम्मिन् । 'गोवियोपरार्जनस्य' इति हसः । एप इति । एप सुति लानां बिगानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः। द्विरदेति । द्विरदा ग कुष्माणं शशिकरथन्द्रस्तद्वदलं शुभं राटागारं केसरकलापम् । बहुमन्यते । मुखत्वेन जानातीत्यर्थः । इदमिति । इहा ॐ प्रयम् । अवेति । अवगतं चापलं नाञ्चल्यं यस्यैवंभूतं ऋषिकुलं वानरयूथम् | स्नातेभ्यः कृतालवे नीम | दुख नपन्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढौकयति । एते चेति समन्था अपि मदोन्मत्ता अपि गण्डस्थलीमाजि करटस्थलभाजि । मदेति । म पः पर्व पानं तेन निवलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहा: संजातदय अवशचपर्दैन निवारयन्ति न दूरीकुर्वन्ति । किं वह्निति । किंबहुना किं । कति सर्वतशित भावः । तापक्षैति । उत्सर्पतीजन्तीभिरतापसानां यदग्निहो के प्रति वर्गकतनजनाभिरनिशं निरन्तरम् | उपेति । उपपादिता विहिता कृष्णं श्यामं