पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ९ गदनेनाधिष्ठितं महात्मना । निकैम्पेव क्षितिरेतदष्टम्भात् । एप त्रैवाहः करुणारसस्य, तरण सेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सागर: संतो- मृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरंसद्रहकस्य, मूलमुपशमतरोः, नाँभिः प्रज्ञाच- स्य, स्थितिवंशो धर्मध्वजस्य, तीर्थे सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निक- पल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मंत्रः क्रोधभुजंगस्य दिवसकरो मोहान्ध- रस्य अर्गलावन्धो नैरैकद्वाराणाम्, कुलभुवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभू- मंदविकाराणाम्, दर्शक: सत्पथानाम्, उत्पत्ति: साधुतायाः, नेमिरुत्साहचक्रस्य, आश्रयः स्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः पु- संचयस्य, अदत्तावकाशो मत्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूतेः, अननुकूलोऽभि- असंगतो दैन्यस्य, अनायत्तो रोषस्य, ॲनभिमुखः सुखानाम् । अस्य भगवतः वादादेवोपशान्तवैरमपगतमत्सरं तपोवनम् | अहो प्रभावो महात्मनाम् । अत्र हि शाश्व- , नस्य, । 0 तेः सर्वतेजस्विनां रामप्रधामवताममणीर्मुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठित श्रितं जगद्विसूर्यमिव द्वो सूर्यो यत्र तद्वदिव | निष्कम्पेति । एतस्य मुनेरवटम्भादालम्वात्क्षितिर्वसुधा कम्पेय निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एपेत्यादि । एष मुनिः पारसस्य प्रवाह ओघः । संसारसिन्धोर्भवाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलिलाना- बारोऽम्भसां बन्धः । तृष्णैव लता तद्द्दनस्य परशुः कुठारः | संतोष एवामृतरसः पीयूषद्रवस्तम्य सागरः द्रः | सिद्धिमार्ग मोक्षपदव्या उपदेष्ट्रोपदेशकः | असहस्याशुभहस्सास्तगिरिरखाचलः | उपशमतरोः तामय मूलं बुध्नः | प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः | धर्मध्वजस्य सुकृतकेतोः स्थितिवंशो- स्थानवेणुः । सर्वविद्यावताराणां समग्र विद्या प्रवेशानां तीर्थं घट्टः | लोगार्णवस्य लिप्सासमुद्रस्य वडवानल त्रैः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपल: कपणपः | रागपल्लवस्येच्छाकिसलयस्य दावानलो वनवधिः। भुजंगस्य कोपसरीसृपस्य मन्त्रः | मोहान्धकारस्याज्ञानतिमिरस्य दिवराकरः सूर्यः | नरकद्वाराणां दु- द्विाराणामर्गलावन्धः परिघवन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलानां श्रेयसामायतनं म् । मदविकाराणामहंकारवृत्तीनामभूमि परक्षेत्रम् | सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा | साधुतायाः वस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्रं तस्य नेमिधरा । सत्त्वस्य धैर्यग्याश्रय आधारः | कलि- ठस्य कलियुगस्य प्रतिपक्षः शत्रुः | तपसः प्रसिद्धस्य कोशो भाण्डागारः | सत्यस्य सखा मित्रम् | आर्जवस्य देवस्य क्षेत्रं सस्योत्पतिस्थलम् । पुण्यसंचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् | मत्सरस्येया अदत्ताव- तः। विपत्तेरापदोऽरातिः शत्रुः | परिभूतेः पराभवस्यास्थानमपदम् | अभिमानस्याकृतेरननुकूलोहितकारकः [स्यासंमतोऽस्वीकृतः । रोपस्यानायत्तोऽनधीनः | सुखानामभिमुखः पराङ्मुखः । अस्येति । अस्य भग- ra: प्रसाद देव उपशान्तं ज्ञात प्राप्तं वैरं विरोधो यस्मिन अपेति । अपगतो