पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । गृहीतबदारवाचालशुककुलम्, अनेकसारिको दृष्यमाण सुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा- नवैश्वदैवबलिपिण्डम्, आसन्नवापीकलहंसपोतभुज्यमाननीवारवलिम्, एणीजिह्वापल्लयोपलि - ह्यमानमुनिबालकम, अग्निकार्यार्धदग्ध मिर्स मिसायमानसेमित्कुशकुसुमम् उपलभैग्ननालि- केररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कलरसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्यमण्ड- लकनिहित करवीरकुसुमम इतस्ततो विक्षिप्तभस्म लेखाकृत मुनिजन भोजन भूमिपरिहारम्, परिचितशाखामृगकैराकृष्टिनिष्कास्यमान प्रवेश्यमानजरदन्धतापसम्, इकलभार्थोपमुक्तप तित: सरस्वतीमुंजलताविगलितैः शङ्खवलयैरिव मृणालशकलैः कल्मापितम, ऋषिजनार्थमे- णकैर्विपाणशिखरोत्खन्यमानविविधकन्दमूलम् अम्बुपूर्ण पुष्कर पुर्वैर्वनकरिभिरापूर्यमाणवि- टपालवालकम, ऋषिकुमारकाकृष्यमाणवनवराहदंष्ट्रान्तराललग्नशाकम, उपजातपरिव , 3 रिजना यस्मिन्स तम् । अनवरतेति । अनवरतं निरन्तरं श्रवणगृहीताः श्रुतिमात्रेण शिक्षिता ये वप ट्ङ्कारशब्दास्तैर्वाचालं शुककुलं यस्मिन्स तम् | अनेकेति । अनेकाभिः सारिकाभिः पीतपादाभिरुहुष्यमाण- मुच्चैःवरेण पठ्यमानं सुब्रह्मण्यं वेदो यस्मिन्स तम् । अरण्येति । तत्कुकुटेश्वरणायुधैः उपभुज्य मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य वलिपिण्डो हन्तकारो यस्मिन्स तम् | आसनेति | आमन्ना समी- पस्था या वापी दीर्घिका तस्याः कलहंमपोतः कादम्वशिशुभिर्भुज्यमानो अक्ष्यमाणो नीवारवलियम्सन्स तम् | एणीति | एण्यो मृग्यतासां जिह्वा रसना एत्र पारुपलमाना आस्वाद्यमाना मुनिवालका यम्भि न्स तम् । अनीति | अग्निकार्ये होमेऽर्वदग्धान्यर्वभस्मीभूतान्यतएव मिस मिसायमानानि मिस मिसेतिशब्द- माचरमाणानि समित्कुशकुसुमानि यम्मिन्स तम् । उपेति । उपले हपदि भग्नानि द्वैधीकृतानि नालिके- राणि लालीककलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिकणं शिलातलं यस्मिन्स तम् । अचिरेति । अ- चिरक्षुण्णानि तत्कालमर्दितानि यानि वल्कलानि तेषां रसस्तेन पाटलं तरक्तं भूतलं यम्मिन्स तम् । र तेति । रक्तचन्दनं पत्रा तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलकं तस्मिन्निहितानि स्था- पितानि करवीगे ह्यगारस्तस्य कुसुमानि पुष्पाणि यम्मिन्स तम् । इतस्तत इति । इतस्ततो विक्षिप्तं यद्धम्म भूतिस्तस्य लेखा तया कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् | मम्मलेखाड़ितायां भूमौ केनापि नागन्तव्यमिति भावः । यद्वा भस्मनो या लेखा घर्मस्तेन कृतो मुनिजनभोजनभूमेरुच्छिटभूमेः परिहारो मार्जन॑ यस्मिन् | दृश्यते हि भोजनान्ते भम्मना मार्जनं पश्चाङ्गोमयेनोपलेपनमिति | परिचितेति । परिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वानरास्तेयां कराकृष्टया हस्तावलम्बेन नि- प्कास्यमानाः प्रवेश्यमाना जरन्तोऽन्धाश्च तापसा यस्मिन् | इमेति । मृणालशकलेविस खण्ड: करमाणितं चित्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते तान्यो विगलितैः सस्तैः शङ्खवलयै- रिव त्रिरेसकटकैरिव । विसानां खतो भूमिपातो न स्यादिलाह - इभेति | इसकलभानां सदर्थोपभुक्तं यदर्भ- fi Dinar mirn IT-