पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १० तया विश्रब्धविरचितकुलायसहस्राणि दुरारोहतया विगतभयानि नानादेशसमागतानि शुक- शकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलदलेसंहतिरपि' स वनस्पतिरविरलदलनि- चयइयामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च तस्मिन्नतिवाह्यातिवाह्य र्निशामात्मनी. डेपु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपतयो, मदकलबलभद्रहलमुंखा- क्षेपविकीर्णबहुस्रोतसमम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगलदाकाश- गङ्गाकमलिनीशङ्कामुत्पादयन्तः, दिवसकररथतुरगप्रभानुलिप्तमिव गगनतलं प्रदर्शयन्तः, संचारिणीमिव मरकतस्थली विडम्बयन्तः, शैवलपल्लवावली मिवाम्बरसरसि प्रसारयन्तः, ग- गैनावततैः पक्षपुटैः कदलीदलैरिव दिनकरखरकर निकरपरिखेदितान्याशामुखानि वीजयन्तः, वियति विसारिणी शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्मै । ह-महेति । महान्महीयो योऽवकाशोऽन्तर्विस्तारस्तस्य भावरतत्ता तया विश्रब्धं निःशकं विरचितानि नि मितानि कुलायसहस्राणि यन्तानि । दुरेति । दुःग्वेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्य- तानि । जानेति । नानादेशेभ्यो भिन्न भिन्न प्रदेशेभ्यः समागतान्येकीभूतानि । यैरिति । यैः शकुनिकुलैर्दि- वानिशमहर्निशं निलीनः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः स. मूहो यस्मिन्नेवं विधोऽपि स वनस्पतिरविरलानि निविडानि यानि दलानि पत्राणि तेपां निचयः संदोहस्तेन दया- मल इत्र कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अने विचरन्ति स्मेत्यग्रेतनेनान्वयः । तम्मिशाल्मलीवृक्ष आ. त्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमतिवाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थायोत्थाय । वीप्सया भूया- कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पतिः श्रेणी यस्ते । मदेति । गदेन कलो मनोज्ञो यो वलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्रप्रदेशस्तेन य आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहुनि स्रोतांसि यस्या एवंभूतामम्बरतल आकाशतले कलिन्द- कन्यामिव यमुनामिव दर्शयन्त आलोकनीयता प्रापयन्तः। सुरेति । सुराणां देवानां गजो हस्ती तेनो- न्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा खर्धनी तस्याः कमलिनी नलिनी तस्याः शङ्का भ्रान्ति- मुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनरतस्य ये तुरगा अश्वा- तेषां या प्रभा गैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपन विषयीकृतगिव गगनतलं नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारीति । संचारिणी भ्रमणशीलां मरकतस्याइमगर्भस्य या स्थली ता- मिव विडम्बयन्तरितरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली' किसलयश्रेणी तामि- वाम्वरसरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीललसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा ये कराः किरणास्तेषां निकरः समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो n M