पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० कादम्बरी। कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शाबकेभ्यो विविधान्फलरसान्कलममज- रीविकारांश्च प्रहतहरिणरुधिरा रक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दन्त्वाधरीकृत. सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तैस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षपाः क्षपयन्ति स्म । एकस्मिंश्च जीर्णकोटरे जायया सह निवेसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुर. हमेको विधिवशात्सूनुरभवम् । अतिबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे परलोकमगमत् । अभिमतजायाविनाशशोकदुःखितोऽपि खलु तातः सुतस्नेहीद. भ्यन्तरे निरुध्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कु. शचीरानुकारिणीमल्पावशिष्टजीर्णपिच्छजाळूजर्जरामवस्रस्तांसदेशशिथिलामपगतोत्पतनसं. स्कारां पंक्षसंततिमुद्बहन, उपासढकम्पतया संतापकारिणीभङ्गलमा जरामिव विधुन्वन्नकठो- रशेफालिकाकुसुमनीलपिञ्जरेण कलममञ्जरीदलनमसृणितक्षीणोपीन्यलेखेन स्फुटितानकोदि- पुनरिति । स्वतृप्त्यनन्तरं प्रतिनिवृत्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रा- वरिचतेभ्य उपितेभ्यः शावकेभ्यः पातेभ्यो विविधानानाप्रकारान्फलरसान्सस्यनिर्यासान्। कलमेति। कलमः कलासक्रस्तस्य मञ्चों वळयस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्ये पु संतानेषु यत्प्रेम स्नेहस्तेन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादिनः सर्ववस्तुसंवन्धी स्नेहो येन स तथा तेन । पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणापरावृत्तेन तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिनखराग्रं तद्वत्पाटलेन श्वेतरक्तेन चञ्चपुटेन नोटीसंपुटेन दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदानं वितीर्येत्यर्थः। ततो दिवसकार्यानन्तरम् । तस्मिन्निति । तस्मिन्वृक्षकुहरे कोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितातनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुन्तः ! एकस्मिश्चेति । एकस्मिजीर्णकोटरे चिरकालीननिष्कुहे जायया पल्या सह निवसत आसेदुषः पश्चिमे प्रान्य वयसि दशायां वर्तमानस्य स्थितवतः कथमपि महता कप्टेन पितुर्जनकस्य विधिवशादैववशात् । अह- मित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषम् । अतिप्रवलेति । मम जायमानस्यैवोत्पद्य- मानस्यैव अतिप्रवलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी पर- लोकं भवान्तरमगमदयासीत् । अभिमतेति । अभीष्टजायाया विनाशेन मरणेन रोदनादिरूपः शोक- स्तेन दुःखितोऽपि । अपिः स्नेहदायसूचकः । खलु निश्चितं तातः पिता पटुः स्पष्टः प्रसरो विस्तारो यस्यैवं- भूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य नेहादभ्यन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवि- युक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्कं वयो यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशी पक्षसंततिं वाजसमूहमुद्वहन्दधत् । इतः पक्षसं- ततिं विशेपयन्नाह-~-कुशेति । कुशो दर्भश्वीरं जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् ।