पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ कादम्बरी । सकररथगमनपथमपनेतुमभ्युद्यतेनावगणितसकलसुरवचसा विन्ध्यगिरिणाप्यनुल्लासिताज्ञस्य जठरानलजीर्णवातापिदानवस्य, सुरासुरमुकुटमकरपत्रकोटिचुम्बितचरणरजसो दक्षिणामुख- विशेषकस्य, सुरलोकादेकहुंकारनिपातितनहुपकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्य- या लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेपैरुपशोभित पादपैः, तत्पुत्रेण च गृहीतवतेनापाढिना पवित्रभस्मविरचितत्रिपुण्डकाभरणेन कुशचीवरवा- संसा मौजमेखलाकलितमध्येन गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाना प- वित्रीकृतम, अतिप्रभूतेध्माहरणाञ्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुकह रितैश्च कदलीवनैः ईयामलीकृतपरिसरं सरिता च कलशयोनिपरिपीतसागरमार्गानुग- तयेव धद्धवेणिकया गोविर्या परिगतमाश्रमपदमासीत् । विन्ध्यति । विन्ध्यगिरिणापि जलबालकाद्रिणा यनुहकितानतिकान्ताज्ञा शिष्टियस्य स तथा तस्य । अथ वि. न्थ्यगिरि विशिनष्टि-मेरुमत्सरादिति । मेरोः सुवर्णाद्रेर्मत्सरान्मात्सर्यादगगनतल आकाशतले प्रसारितानि विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां राही येन स तथा तेन । दिवसेति । दिवसकरः सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । भानपुरब्धृ:-' इलाव् । तं अपनेतुं दुरीकर्तुमभ्यु- द्यतेन प्रयतमानेन । अवेति । अवगणितान्यनाइतानि सकलानि रामग्राणि सुराणां देवानां वांसि वाक्यानि येन स तथा तेन । अथ मुनि विशेषयन्नाहरति । जठरानलेनोदराग्निना जीर्णोऽन्तस्तिरोहितो वातापि- दानवो येन स तथा तस्य । गुरा देवा अमुरा दानवास्तेषां मुकुटाः किरीटानि तपु मकरपत्रं मकराकारः पक्षः । 'पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तथा चुम्वितं गृहीतं चरणरजोऽधिरेणुर्यस्य स तथा तस्य । दक्षिणेति । दक्षिणा अबाची तस्या भुखमाननं तस्मिन्विशेषकस्तिलकं तस्य । 'चित्रपुण्ड विशेषकाः' इति कोशः । सुरेति । सुरलोकादेकहुंकारेणैकहुँकृतिमात्रेण निपातितो भ्रंशितो यो नहुपो राजा तेन प्रकटः स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महांचासौ मुनिश्च महामुनिस्तस्योत्कृष्टमननशी- लस्य । पुनः कीदृशम् । पादपैक्षरुपशोभितम् । अथ पादपान्वि शिनष्टि-अगस्त्येति। अगस्त्यस्य भार्यया पत्न्या लोपामुद्रया स्वयमात्मनोपरचितभालवालकमावापो येषां ते तथा तैः। करेति । करा एव पुटानि तैर्यः सलिलस्य जलस्य सेकः सिञ्चनं तेन संवर्धितैर्वृद्धि प्रापितैरतएव सुतेभ्यः सूनुभ्यो निर्गतो विशेपो येभ्यस्ते तथा तैः । तत्पुत्रेण दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिनष्टि-पालाशो दण्ड आषाढः । स विद्यते