पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २९५ परिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्द- नलबिन्दुभिः स्रवद्भिरावेद्यमान प्रहर्षमैसरा तत्क्षणमचिन्तयम् | दिष्ट्या तावदयमनङ्गो व तमप्यनुवघ्नाति, यत्सत्यमेतेने मे संतापयताँप्यंशेन दर्शितानुकूलता | यदि च सत्य- स्पेहशी देशा वर्तते, ततः किमिव नोपकृतमनेन, किं वा नोपपादितम्, को वानेनापरः तो बन्धुः, कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्नि- ति । इत्थंभूते किं मयापि प्रतिपत्तव्यम्, तस्य वा पुरः किमभिधातव्यम्' इत्येवं रयन्त्यैव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत्- 'भर्तृदारिके, त्वर्मंस्वस्थ शरीरेति नादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिञ्जलो महाजनसंमभीरुः सत्वर- य 'राजपुत्रि, महानयमुपस्थितः कालातिपात: | भगवांश्च भुवनत्रयचूडामणिरस्तमु प्रति दिवसकरः । तद्द्च्छामि । सर्वथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचि- लिः । एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः , । तं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोगल्लात्परप्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजल- पः अश्रुभिः सवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं तत्कालमचिन्तग्रमध्याय मित्यन्वयः। अथाश्रु विशेषनाह - अमलैरिति । अमलैर्निर्मलैरज नाभावात् । रेव गुम्फितैरिव | अविच्छिन्न पतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः तो मालाक्रमः स्रक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्षमसंश्लेषो नेत्ररोमसंवन्धस्तस्य त्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृथुत्वभरो येषु तैः दिष्ट्या भाग्येन तावदादावयमनको मामिव त- ण्डरीकमप्यनुबध्नाति पीडयति । यत्सत्यमिति । तदैतेन मदनेन मां संतापयता अध्यंशेन तत्संता- मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानु- विशदयन्नाह - यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, ततोऽनेन मदनेन किमिव न उ किमुपकारो न कृतः । किं वा नोपपादितं किंवा न निष्पादितम् । कोवेति । अनेन समानोऽपरः को धुः । कपिजलवचसि सत्यतां दृढीकुर्वन्नाह – कथं वेति । प्रशान्ताकृते: कपिजलस्यास्माद्वदना- वेतथासया भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् । पिजलस्य वा पुरोऽये किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्यैव ससंभ्रमा प्रतीहारी प्रवेशं कृत्वा । गृहमिति शेषः । ममेव्यकथयदवोचत् । किं तदित्याह – भर्चिति । हे भर्तृदा- लमस्वस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलम्य प्राप्य महादेवी गौर्यभिधाना प्राप्तागता । तच्चेति । तत्पूर्वोत्तं श्रुत्वाकर्ण्य कपिजलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्यो- स्तस्माद्धीः सत्वरं शीघ्रमुत्थाय | हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः