पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० कादम्बरी । १ श्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम्, अप्रत्ययबहुला च दिवसान्तकमलमिव समुप चितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् लतेव विटपकानध्यारोहति | गङ्गेच वसुज- नन्यपि तरंगवुद्बुदचञ्चला, दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः, पातालगुहेव तमोत्र- हुला, हिँडेम्बेव भीमसाहसैकहार्य हृदया, प्रावृडिवाचिरयुतिकारिणी, दुष्टपिशाचीव दर्शिताने- कपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीत मीर्ण्ययेव नालिङ्गति । जनं गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वममङ्गलमित्र न बहु मन्यते | सुजनमनिमित्त मिवँ न पश्यति । अभिजातमहिमित्र लङ्घयति । शूरं कण्टकमित्र परिहरति । दातारं दु: प्रमिव न स्मरति | विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति । । ': स्व. न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृहेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह -- पारुष्यमिति । पारुण्यं क्रूरत्वमिवो पशिक्षितुमभ्य सितुम सिधारासु खद्गधारासु निवसति निवासं करोति । ययासिधारासु क्रौर्य शिक्षणं कृतं सा क्रूरा साधुगृहेषु कथं तिष्टतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा विश्वेन प्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतुं नारायणमूर्ति जनार्दनशरीर- माश्रिताधिगता | अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं स्वाश्रयं मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समीति | सम्यक्प्रकारेणोपचिता- नि वृद्धिं प्राप्तानि । अथ च समुपचितं वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्य- न्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः | दण्डः करः, कोशो भाण्डागारः, मण्डलं देशो यस्य | 'मण्डलं द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यमश्चेति राजकम् | गुणानां विषयं वृद्धा जगुः प्र कृतिमण्डलम् | पाणिराकन्द आसार:' इत्यपि | 'तदेव शकमिलादिभेदाद्वादश इष्यते । मण्डलं द्वाद- शराजकम्' इत्यन्ये । लता वही सेव विटा भाण्डादयस्तान्पान्तीति विटपाः | विटपा एव विटपकाः | स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः | विटपानध्यारोहव्याश्रयणं करोति । गङ्गा स्वर्धुनी सेव वसु द्रव्यं तजनन्यपि तरंगा भङ्गाः बुद्बुदः स्थासकस्तद्वच्चञ्चला चपला | पक्षे वसोर्गीष्मस्य तरंगबुहुदाभ्यां चाञ्चल्यवती च । दिवसकरः सूर्यस्तस्य या गतिर्गमनं सेव प्रकटिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुनेच्छासंबन्धों यया सा | पक्षे राशिषु सूर्यसंवन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन वहुला दृढा | पक्षे तमो- इन्धकारः हिडम्बेव घटोत्कचप्रसूरिव भीमसाह सेनाति कठिनकर्मणैकमद्वितीयं हार्यं हृदयं यस्याः । पक्षे भीमस्य वृकोदरस्य यः साहसगुण: । प्रावृडिति | प्रावृवर्षाकाल: सेवाचिरा खल्पकालीना या युतिः प्रकाशस्त- त्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेक पुरुषाणामुच्छ्रायोऽभ्युन्नतिर्थयासा | पक्ष ऊर्धीकृतभुजपाणिनरमानं पुरुषः | अनेक पुरुषाणामुच्छ्राय उच्चता । एवंभूता लक्ष्मीः स्वल्पसत्त्वमल्प साहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती