पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । चिह्नानि गृहीत्वैवोता । न ह्येवंविधमपरिचितमिह् जगति किंचिदस्ति यथेयमनार्या । लन्धापि खलु दुःखेन परिपालयते । दृढैगुणसंदान निस्पन्दीकृतापि नश्यति । उद्दामदर्षभट- सहस्रोल्लासितासिलतापञ्जरविवृताव्यपक्रामति | मदजलदुर्दिनान्धकारगजँघटितघनघंटाप- रिपालितापि प्रपलायते । न परिचयं रक्षति । नाभिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमार्णयति । न धर्ममनु- रुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । नाचारं पालयति । न सत्यमनु॑षु - ध्यते । न लक्षणं प्रमाणीकरोति । गैन्धर्वनगरलेखेव पश्यत एव नश्यति । अद्याप्यारूढम- न्दर परिवर्तावर्तभ्रान्तिजनित संस्कारेव परिभ्रमैति । कमलिनीसंचरणव्यतिकरलग्ननलिनना- लॅकण्टकेव न केचिदपि निर्भरमाबध्नाति पदम् । अतिप्रयत्नविवृतापि परमेश्वरगृहेषु विविध- गन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुम सिधारासु निवसति । वि त्सहितस्यापि राज्ञो निन्दां कुर्वन्नाह -- नहीति | इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति यथेयमनार्या श्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लव्यापि महता कष्टेन प्राप्तापि दुःखेन खलु परि पाल्यते परिपालनविपयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तलक्षणं यत्संदानं वन्धनं तेन निस्पन्दीकृतापि निश्च- लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां सहस्रं तेन उल्लासिता ऊर्ध्वंकृता या असिलतास्ता एव पञ्जरं तत्र विवापि स्थापिताप्यपक्रामत्यपसरति । मदेति । मदजलं दानवारि तदेव श्यामत्वसाधर्म्याहुर्दिनान्धकारस्त युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता या घना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायनं करोति । नेति । परिचयं संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौंदर्य न आलोकयत अवलो- कयति । नेति । कुलक्रमं कुलपरिपाटीं नानुवर्तते नानुगच्छति । नेति । शीलमाचारं न पश्यति नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति । नेति । धर्मं वृषं नानुरुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तदर्शनात् । नेति । त्यागं दानं प्रति नाद्रि- यते नादरं करोति । कृपणसमन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः | नेति । आचारं शिष्टानुचरितं मार्ग न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः शिष्टाचरणदर्शनात् । नेति । सलमवितथं नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मपीतिलकादि सामुद्रिकशास्त्रप्रतिपादितं न प्रमाणीकरोति । लक्षण सत्त्वेऽपि तस्या अभावदर्शनातू | गन्धर्वैति । गन्धर्वनगरलेखा हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तुत्रमो वा तद्वदेव पश्यत एवावलोकयत एव पुरुषस्य नश्यति विनश्यति । अद्यापीति | अद्यापि इदानीमप्याड प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तजनितो य 1 । जनित संकरो वे s