पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । नौवनारम्भे च निधीनसे । गर्भेश्वरत्वमभिनवयौवनत्व मप्रतिमरूपत्वममानुपशक्तित्वं चेति महतीयं सन्चनर्धपरंपरा सर्वा । अविनयानामे कै कमप्येषामायतनम्, किमुत समवायः । प्रायः शास्त्रजलप्रक्षालन निर्मलापि कालुष्यमुपयाति । बुद्धिः अनु - धवलापि सैरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समु- इनरजो भ्रान्तिरैतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सनवदुरन्तेयमुपभोगमृगतृष्णिका नवयौवनकपायितात्मनश्च सलिलानीव ता- व्ये विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दि- ओह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनान्युप- देशानाम् | अपगतमले हि मनसि स्फटिकमणाविव रजनिकरंगभस्तयो विशन्ति सुखेनो- पदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यर 1 4 घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनिपातः संघातः स एव निद्रा प्रमीला भवतीति रेण वारंवारमभिधीयसे | वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थपरंपरां प्रदर्शयन्नाह --- गर्भेश्वरेति । नवर बाल्यावधिकमीश्वरत्वम् अभिनवयौवनत्वं सर्वाधिकं तारुण्यम, अप्रतिमं प्रतिनिधिशून्यं रूपं सीम अमानुपशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्य यस्मिंस्तस्य भावस्तत्त्वम् । ः समुच्चयार्धः । इति समाप्तौ | खलु निश्चयेन । इयं महती गरीयसी सर्वा सममानर्थपरंपरा कष्टपरंपरा | एका पानामैकैकमप्यविनयानां दुर्बुद्धीनामायतनमास्थानम्, किमुत समवायः । एतेषां समुदायस्य दुर्बुद्धिज शकत्ये किं पुनर्भण्यते । तदुक्तम्- 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं पुनस्तचतुष्ट- नम' : अव यौवनस्यापि दुर्बुद्धिजनकत्वं प्रदर्शयन्नाह - यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे प्रायो बाहुल्येन मेव जले पानीयं तेन प्रक्षालनं तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः कालुष्यं कोयमुपयाति प्राप्नोति । अन्विति । अनुज्झिता परित्यक्ता धवलता वेतता ययैवंविधापि यूनां तरुणानां दो सगगवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया स्वेच्छया यौवनसमये तारुण्य- - प्रकृतिः पुरुषं दरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थ उपमानमाह - शुष्कमिति । वायूनां समूह वाल्या बातकलिको पत्रं यथा पहरति । उभयोः साम्यमाह - समुद्भूतेति । समुद्भूता रजोगुणेन तो यस्याम्। पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येच करणान्येव हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निरन्तरम् | सुखाभिमा- वोत्पादनादुरन्ता दुःखावसाना | नवेति । नवयौवनेन प्रत्यप्रतारुण्येन कषायितं विपरिवर्तित मात्मान्तःकरणं य- पुरुषम्यास्वाद्यमानानि तान्येव विषय स्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति | मधुराण्येव अन्तर्गत्यर्थः । अत्रैव दृष्टान्तमाह - सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि जलानि म सुः | 'आत्मानः' इति प्रामादिकः पाठः | विषयेषु सक्चन्द नव निता दिष्वत्यासङ्गोऽत्यासक्तिः पुरुष- सन्मानं नाशयति । क इव । दिओहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह - उन्मार्ग इति । उन्मार्गो-