पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न लिलबिन्दुवर्षमनवरतमुज्झता मुहुर्मुहुर्दशन विघट्टनैः खणखणायितखैरखलीनेन श्रमशि खविगेलितफेनिलरुधिरलवेन पर्याणपट्टकानुसरणोत्थितफेनराजिना कर्णावत सीकृत मु सुमाबलमलिपटलझङ्कारमुखरं वनगमनचिह्नं पलवस्तवमुद्वहतेन्द्रायुधेनोह्यमानः द्वतस्वेदतयान्तरार्द्रीकृतमण्डलेन मृगरुधिरलवशतशबलेन वारवाणेन द्विगुणतरमुपज न्तिः, अनेक रूपानुसरणसंभ्रमपरिभ्रष्टच्छत्रधरतया छत्रीकृतेन नेवपल्लवेन निवार्यमा विविधवनलत्ताकुसुम रेणुधूसरो वसन्त इव विग्रहवान्, अश्वखुररजोमलिनललाटाभिन दातस्वेदलेखः, दूरविच्छिन्नेन पदातिपरिजनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्गमाधि ल्पावशिष्ठैः सह राजपुत्रैः ‘एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं इति तमेव मृगयावृत्तान्तमुच्चारयन्स्वभवनमाजगाम | उत्तीर्य च तुरङ्गमात्ससंभ्रमप्रध रिजनोपनीत उपविश्यासने वारवाणमवतार्य, अपनीय चाशेषं तुरैना धिरोहणोचितं वे हमितस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्ते विशश्राम | विश्रम्य च मणिर पुषतास्तेषां वर्ष वृष्टिमुज्झता त्यजता । अतएवाह - स्नानोत्थितेनेवालवानन्तरमेव कृताभ्युत्थानेनेव रिति । मुहुर्मुहुर्वारंवारं दशनविघनैर्दन्तघणैः खणखणायितं खणखणेत्याचरितं खरं कठिन मुखयन्त्रणं येन | श्रमेति । श्रमेन खेदेन शिथिलं लथं यन्मुखं तस्माद्विगलिताः स्रस्ताः फेन्ि कफसहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याणं, पल्ययनं तस्य पकः काष्ठपीठं तथाक यस्या एवंविधोत्थिता फेनराजि: कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं उत्फुलानि विकचानि यानि कुसुमानि तैः शवलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्मैवंविधं पलवस्तवकं किसलय द्वहता धारयता | पुनः कीदृशः । समुद्रतः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्द्राकृतं मण्डलं तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्तांशास्तषां शतं तेन शवलेन कर्वुरेणैवंभूतेन व कबुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारवाणेन महती दीप्तिर्भवत्येवेति विश्वि अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्चेतसो वैक्लव्यं तेन परिभ्र भूता ये छत्रधरास्तेषां भावस्तत्ता तथा । 'रूपं तु लोकशब्दयोः पशौ' इत्यनेकार्थः । छत्रीकृ वारणीकृतेन नवपलवेन प्रत्यप्रकिसलयेन निवार्यमाणो दूरीक्रियमाण आतपो यस्य सः ।विध विविधा अनेकप्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुम रेणुः पुष्परागस्तेन धूसर ईषत्पाण्डः | विग्रहवान्सशरीरो वसन्त इव इष्य इव | अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाटं तत्राभिव्यक्त वदाता निर्मला खेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरितेन पदातिपरिजनेन पत्तिपरिच्छदे कृतो विहितः पुरोभागोऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अश्वास्तेष्वधिरूढैरारू शिटैः स्तोकै राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमा खेटकोदन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इ र्थमाह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंह, एवं वराहो वनकोड:, एवं महिषो रक्त शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः । स्वभवनगमना