पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । भातायां च निशीथिन्यां समुत्थाय समभ्यनुज्ञातः पित्राभिनवमृगयाकौतुकौकृष्यमा व्यो भगवत्यनुदित एव सहस्ररश्मावारुह्येन्द्रायुधमतो बालेयप्रमाणानाकर्षय द्विधामीक- लाभिः कौलेय का जरठ्याघ्रचर्मंश वलवसनक चुकधारिभिरनेक वर्णपट्टची रिको द्धमौलि- चितश्मश्रुगहन मुखैरेककर्णावसक्तहेमतालीपुढैराबद्धनिबिडक क्षैरनवरतश्रमोपचितोरुपि-

कोर्दण्डपाणिभिः श्वपोषकैरनवरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाण मैनोत्साहो

जतुरगंपदा तिपरिवृतो वैनं ययौ । तत्र चा कर्णान्तकृष्ट मुक्तैर्विक चक्कुवलयपलाशकान्ति- जैर्मदकलकलभकुम्भभित्तिभिदुरैश्च नाराचैश्चापटङ्कारभयचकितवनदेवतार्धाक्षवीक्षितो राहान्केसरिणः शरभांश्योमराननेककुरङ्गकांश्च सहस्रशो जघान | अन्यांश्च जीवत एव गणतया स्फुरतो जग्राह | समारूढे च मध्यमहः सवितरि वनाखानोत्थितेनेव श्रमस - १८९ । तयामिति । प्रभातायां विभातायां निशीथिन्यां रजन्यां च समुत्थायोत्थानं कृत्वा पित्रा जन- मभ्यनुज्ञातः प्रदत्तानुज्ञोऽभिनत्रा प्रत्यग्रा या मृगयाखेटकं तस्य यत्कौतुकमाश्चर्यं तेनाकृष्यमाणं हृदयं यस्य भगवत्यनुदित उदयमप्राप्त एव सहस्ररश्मौ सूर्य इन्द्रायुधमश्र मारुह्य बहुगजतुरगपदातिपरिवृतो यावियन्वयः । कीदृशो राजकुमार :: | द्विगुणेति । द्विगुणीक्रियमाणो मनोत्साहो यस्य सः । कैः । कैः कॉलेयरक्षकैः । तानेव विशिष्टि - अग्रत इति । अग्रतः पुरतो बालेयो रासभस्तत्प्रमाणां- करटङ्खलाभिः सुवर्णस्टङ्खलाभिः कौलेयकाञ्ञ्जुन आकर्पयद्भिराकर्षणं कुर्वद्भिः | जरदिति । जरञ्जरी- व्याघ्रो द्वीपी तस्य चर्म त्वक्तद्वत्तदिव शवलं कर्वुरं यदूसनं वस्त्रं तस्य यः कनुकोऽङ्गिका तद्धा- । अनेकेति । अनेकवर्णा या पट्टचीरिका तयोद्वद्धाः संयता मौलयः केशा यैः । उपेति । उपचितानि नि यानि इमश्रूण्य स्थलोमानि तैर्गहनानि संकीर्णानि मुखानि येषां तैः । एकेति । एकस्मिन्कर्णे- क्षिप्तं हेमतालीपुढं यैः | आवद्वेति | आवद्धा नद्धा निविडं दृढं कक्षा मध्यप्रदेशो यैः । अनवरतेति । तं यः श्रमस्तेनोपचिते पुष्टे ऊरुपिण्डिके जङ्घापिचिण्डिके येषां तैः । पिण्डिका च गुल्फोपरि जानोरधः- । कोदण्डो धनुः पाणौ येषां तैः । अनवरतेति । अनवरतं निरन्तरं कृतः कोलाहलो यैः । प्रधावद्भिः [च्छद्भिः । तत्रेति । तत्र तस्मिन्वने सहस्रशोऽनेक्शो वनवराहानरण्यको डान्, केसरिणः सिंहान्, नष्टापदान्, चामराश्चमरी:, अनेक कुरङ्गकानसंख्य मृगांश्च जघान हतवानित्यन्वयः | कैः | नाराचैर्लोहनि ■णैः 'सर्वलोहो नाराच एपणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्तेति । न्तिमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः । कलभस्य त्रिंशदव्दकत्वान्मदावस्था सूचिता । अतएव कलभशब्दप्रयोगः । एवंविधा ये कलभा हस्ति- मास्तेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैदकैः । पुनः कैः । भलैः कुन्तैः । विशिनष्टि—विकचेति । विक्रचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां पलाशानि पत्राणि ान्तिप्तिर्येषां तैः । उत्तेजितानां भल्लानामपि तदुपमानम् | चापेति । चापस्य धनुपो यटङ्कारष्टङ्कार-