पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । कनन्द्रकुसुमप्रकरम, अचिरकृताग्निकार्यम्, उज्ज्वल विविक्तपरिजनम् उपपादिताशेषग्रहप्र शिनङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य सह तेन राजपुत्रन्दोकनाभिषेका दिमशनावसान मकरोद्दिवसविधिम् | अभ्यन्तरे च शेवनीयगृह ए- येन्द्रावस्यावस्थानमकल्पयत् । प्रायेण चाम्योदन्तेन तदहः परिणतिमुपययौ । गगनतलावतरन्त्या दिवसश्रियः पद्मगगनपुरमित्र स्वप्रभापिह्तिरन्ध्र रविमण्डलमुन्मुक्तपादं पपात । जलप्रवाह इव रथच- कमार्गानुसारेण दिवसकरस्य वासरालोकः प्रतीचीं ककुभमेगात् । अभिनवर्षंल्लवलोहिततलेन कोणैवाधोमुग्यप्रसृतेन विविम्वेन वासरः कमलरागमशेषं ममार्ज | कमलिनीपरिमलपरि- यानमालाकुलितकण्ठं कालपाशैरिव चक्रवाक मिथुनमाकृष्यमाणं विजघटे करपुढेरा दिवसान्तगापीतमरविन्दमधुरसमित्र रक्तातपच्छलेन गगनगमनखेदादिव दिवसकर बिम्बं प्रवास | क्रमेण च प्रतीची कर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स- , महेनुकानोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो निर्मितो विकचानां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् | अचिरं कृतमग्निकार्य होमादिकं यस्मिन् | उज्वलो जिसेठो विभिन्ठो भिन्नभिन्नम्वरूपः परिजनः परिवारो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृहप्रवेशमजलं यदि सम्मिन् | अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप आस्था- मासिने स्थापित शयने शय्यायां मुहूर्त नाडिकाद्वयमात्रमुपविश्यावस्थानं कृत्वा तेन नह सार्वमभिषेकः नानमादिर्यस्य तम् | अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवस- । दिवसकर्माकरोदकापत् | अभ्यन्तरे मध्ये यच्छयनीयगृहं सुपुतिगृहं तस्मिन्नेवेन्द्रायुधस्य स्वकीया श्वस्या मकसदत्वनिषत् | एवमिति | अन्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् | परिणतिस्त्रयोदशमुहुर्त पर्यन्त दिवसा- ५० स्थितिल्यामुपययावगमत् | रविमण्डलं सूर्यविम्बमुदूर्व मुक्ताः पादाः किरणा येनैवंभूतं प्रपात सन्नम् । अन्नोऽत्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तर – गगनेति । गगननलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसत्रियो दिनलक्ष्म्याः पद्मरागनूपु- मिवोटिनकपादकटकमिव । नूपुरं प्रायेण सच्छिद्रं | छिद्रोपलब्धय आह - स्वेति । स्वस्य या प्रभा का - सिया विहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण वास- ० दिवसप्रकाशः प्रतीची पश्चिमां ककुभं दिशमगात्प्रययौ । क इव । जलप्रवाह इव पानीयपूर इव | मागांनुगनी स्यादिति भावः । वासरो दिवसोऽधोमुखं प्रसृतेन विस्तृतेन रविविम्बेन सूर्यविम्बेना- मिन्याः प्रत्यग्रा ये पळवतहतं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेषं समग्रं ममानं दुरांचकारेव्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्यादविबिम्बस्य हस्ततलोपमानम् | कमलानां संकोच- 7 e aff