पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । स्नानधूपविलेपनवर्णकोज्ज्वलम्, ताम्बूलिकभवन मिव कृतलवलीलेविन्दाकफोलपत्रमं चयम्, त्रैथमवेश्यासमागममिवा विदित हृदयाभिप्रायचेष्टा विकारम्, कामुकजनमित्र बहुचाइसंचय- सुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशत सहस्त्रालंकणकवलेल्य पत्रसंचयम् धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमित्र व पदद्विजोपघुष्टम सभा- यणमिव कैपिकथासमाकुलम्, माद्रीकुलमिव नकुलालंकृतम्, संगीत भवनमिवाने कम्पानाव- स्थापितमृदङ्गम्, रघुकुलमिव भरतर्गुणानन्दितम्, ज्योतिषमिव ग्रहमोक्षकलाभागनिपुणम नारदीयमिव वर्ण्यमानराजधर्मम् यत्रमिव विविधशब्दरसलधास्वादम् मृदुकाना न्यचिन्तितस्वभावाभिप्रायवेदकम्, महानदीप्रवाहमिव सर्वदुरितापहरम, धनमित्र नप (9 , १ 9 । ऽनेका नक्षत्रमाला ग्रहश्रेणिर्यस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीयानाक देशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उदयोऽभ्युन्नतिर्यस्मिन् । स्तोकसंवन्धेन गमागअनामपि सुहृदामतिगौरवम् | का कथा बहुसंबन्धेनागतानामिति भावः | पक्षे पूर्व दिग्भागे प्राच्येकदेशे वो गमने. नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक औषधादिविक्रयकृतस्य भवनं गुटं सत्यव स्नानानन्तरं केशानां धूपः विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्ज्वलं निर्मलमिलापः पुष्टि कानां नागवल्लीदलविक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवलीविशेषः वि देवकुम एला चन्द्रवाला, ककोलः कोशफलम्, पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यन्सिन्नित्यम प्रथम आद्यो यो वेश्यया वारयोषिता समागमस्तमिव । अतिगाम्भीर्यात् । अविदितोऽज्ञानो हृदयमानः- शयो यस्यैवंविधस्य । अर्थाद्राज्ञः | चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतियस्मिन्नियनादेशः । कामुकः कामयिता यो जनस्तमित्र बहूनि चाटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परम्परालापाः सुभाषितामा सूक्तानां रसास्वादास्तेषु दत्तास्तालशब्दा अभीटावबोधनेन परस्परकरतालाहतयो यस्मिन् । परित नही यावहुव्रीहिः | धूर्ती द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहस्रालंकरणमलंकृति को लेट्यपत्रसंचयो यस्मिन् | अवरोधजनस्य मध्ये यदलंकारा दिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीडियम इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तेरपि सर्व पत्र लेख्यपूर्वकं गृह्यत इति तदुपनानम् । धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनक मिल्यनः यः । महच्च तद्वनं च महावनं तदिव श्वापदा वने व्याघ्रादयो गृहे मृगयार्थ संरक्षिताच, द्विजाः पक्षियों आना ३ तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षितानां कपीनां वानराणां का वातावः समाकुलम् । पक्षे कपिकथा हनुमत्कथा | माद्रीकुलं माद्री पाण्डुपली तस्याः कुलं तद्वदिव नकुलः सपहा तैनाएं- कृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः | संगीतस्य प्रेक्षणार्थ प्रयुन्य गीतनृत्यवाद्यत्रयस्य भवनमिवाने कस्थानेष्ववस्थापितं न्यस्तं मृदां मृत्तिकानाम यस्मिन् | पक्षे नुदानि मुरजानि | रघुकुलं दशरथकुलं तद्वदिव | भरतः शैलपस्तस्य गुणेन कलाकौशलेनानन्दितम् । पढे सगम ज्योतिषमित्र ज्योतिःशस्त्रमि ग्रहः उद्भूतनृपाणां ग्रहणं मोक्षोपवि