पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । , ष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितदण्डपाणिप्रनहारत- णम्, उत्कृष्टकेविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमौनाभिनवार्थसंचयम, अलरोगगमित्र प्रकटमनोरमारम्भम्, दिवसकरोदय मिबोल्लसत्पद्माकरकमलामोदम उष्णकिरणमित नित- लक्ष्मीकृतकमलोपकारम्, नाटकमिव पँताकाङ्कशोभितम, शोणितपुरमित्र बाणवोग्यावामः- पेतम्, पुराणमिव विभागावँस्थापितसकलभुवनकोशम, संपूर्णचन्द्रोद्यमिव मृदुकरसहसत्र- धिंतरत्नालयम्, दिग्गजमिवाविच्छिन्न महादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकष्यत्र- हारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमित्र महाभोगिमण्डलसहस्रविष्ठितमकोटम महाभारतमिवानन्तगीताकर्णनानन्दितनरम्, यदुवंशमिव कुलक्रमागत शरीरुपम १ दैवतेन वर्तमानमिव । काभिः | शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येवरस्य भवते २२ तद्वदिव द्वारावस्थिता दण्डपाणयः प्रतीहारगणा यस्मिन् | ईश्वरपक्षे कूष्माण्डकाइयो गणाः । उत्कृष्मकान द्युपेतं यत्कविगद्यमच्छन्दं तद्वदिव | उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ने वर्णा दयः, एकमुख्यसजातीय समूहश्रेणिः, ताभिः प्रतिपाद्यमान उत्पाद्यमानोऽभिनवः प्रचग्रोऽर्थसंचमां इचमम यस्मिन् | पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपतिभिः प्रतिपाद्यमानः कथ्यमानोऽभिनवोऽश्रुपवर्थसंचयनि- धेयसमूहो यस्मिन् | अप्सरसां तिलोत्तमानां गणः समुदायस्तमिव | प्रकटः सो मनसो रमाणां सुन्दराणा- मारम्भः प्रारम्भो यस्मिन् पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्योदय उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेपामामोदः परिमलो नायि भङ्गश्लेषः । यद्वोल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेपाः, तेषामामोदः परिमलो यस्मिन् । उप- किरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलवजलजवत्कमलैवोपकार उपकृतिः पूजा चा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशम्पो येन नम्| ना. टकं ताण्डवं तद्वदिव पताका वैजयन्ती तस्या अडो मध्यं तेन शोभितम् । पक्ष पताका हस्तविन्यासः असे नाटकैकदेशः ताभ्यां शोभितं विराजितम् । शोणितपुरं वागनाम्नो दैत्यस्य नगरं तच्च 'देवीकोट' इति प्रसिद्धं तद्वदिव बाणाः शरास्तेषां योग्यो य आवासस्तेनोपेतं सहितम् । पक्षे वाणो दैत्यस्तदावासोपेन मित्यर्थः । पुरा णेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्नतयावस्थापितो रक्षितः सकलभुवनस्य समग्रविष्यम कोले द्रव्यसमूहो यस्मिन् | पक्षे विभागेनावस्थापितो ज्ञापितः सकलभुवनकोशः समप्रभुवन मण्डलं गेन | संपूर्णनि । संपूर्णः समग्रो यश्चन्द्रस्तस्योदयस्तद्वदिव गृदवः स्वल्पा ये करा राजद्वेयद्रव्याणि तेषां सहस्रं तेन संवधियान वृद्धिं प्राप्तानि यानि रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहस्रं तेन संव धिंतो वेलां माहितो रत्नालयः समुद्रो येन स तम् । दिगिति | दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्न- मत्रुटितं महादानस्य महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतानं मदसंततिः । शेषं पूर्ववत ! ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समग्रविष्टपस्य व्यवहारो व्यवहरणं तस्य कारणं निदानं ,