पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | [ण्डिताणसहकारपल्लवैरभिभूतकुजवामन किरात करतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीभूतेन शुकसारिकाप्रकाशितसुरत विश्रम्भालापलज्जितावरोधजनेन प्रासादसो- पानसमारोहणचलितैरबलानां चरणावसक्तैर्मणिमैयैः पदेपदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी- कृतकृजिनस्ताभिर्भवनहंसैमालिका भिर्धर्वैलिताङ्गणेन धृतधौतधवलदुकुलोत्तरीयैः कलधौतद- पडावलम्विभिः पैलितपाण्डुरमौलिर्भिराधारमयैरिव मर्यादा मयैरिव मङ्गलमयैरिव गम्भीरा- कृतिभिः स्वभावधीरैरुणीपिभिर्वयः परिणामेऽपि जरत्सिहैरिंवापरित्यक्त्तसत्त्वावष्टम्भैः कचु- क्रिभिरधिष्ठितेन समुपेताभ्यन्तरम्, जेलधरसनाथमिव कृष्णागुरुधूमपटलैः सनीहारमिव यामकुञ्जरघटाकरसीकरैः सनिशमिव तमालवीथिकान्धकारैः, सवालातपमिव रक्ताशोकैः, सतारागणमित्र मुक्ताकलापैः सवर्षासमयमिव धारागृहै:, सतडिल्लतमिव हेममयीभिर्मयूरय- १ १७४ , - अनानां दष्टिदोषबाधनार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः । अत उक्तम् । अश्वमन्दु रातः परिभ्रटा बन्धनाद्विमुक्ता अतएवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि गः | आखण्डितेति | आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवाश्वत किसलया यैः । अभीति | अभिभूताः पराभूता ये कुब्जवामन किरातास्तेषां करतलाद्धस्ततलाच्छिन्नानि बलाद्गृहीतानि भूपणानि विकिरद्भिविक्षिपद्भिरेवंभूतैः कपिभिवन रैराकुलीभूतेन व्याकुलीभूतेन | शुकेति । शुकः कीरः, सारिका पीत- पादा, नाभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालापस्तेन लज्जित स्त्रपितोऽव- रोधजनो यस्मिन्स तेन । प्रासादेति । प्रासादस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरि- मनं तेन चलितैः कम्पिनैरवलानां स्त्रीणां चरणावसक्तैः पादावलमैर्मणिमयै· रत्न विकारैः पदे पदे । प्रतिचरण- विन्यासमित्यर्थः । रणद्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजित- लक्षणं मतं शब्दितं यासां ताभिरेवंभूताभिर्हसमालिकाभिः कलहंसपरिभिर्धवलितं शुश्रीकृतमङ्गणं चत्वरं यस्य मतेन | धृतेति । एतं धारितं धौतं क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौ- तस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः । अतिवृद्धत्वाद्दण्डमवलम्व्य स्थायिभिरित्यर्थः । पलितति । पलितं पाण्डुरा: कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयै रिव नद्विकांररिव, मर्यादा स्थितिस्तन्मयरिव, मङ्गलं श्रेयस्तन्मयैरिव, गम्भीरालव्धमध्याकृतिराकारो येषां तेः । अतएव खभावनानुपाधिकेन धीरा धैर्यवन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुण्णीषिभिः । वयःपरि- णागेऽपि अतिवृद्धत्वेऽपि जरत्सिंहैरिव वृद्धहर्यक्षैरिवापरित्यक्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं तस्याबटम्भ आधागे यैरेवंविधैः कमुकिभिः सौविदलैरधिष्ठितेनाश्रितेन । अङ्गणविशेषणम् । एवंविधेनान्तः पुरेण समुवैनं सहितमभ्यन्तरं मध्यभागो यस्येति । गृहविशेषणमिति भावः | प्रकारान्तरेण गृहं वर्णयन्नाह - जलेति । जलधरसनाथ मित्र मेघसदृशमिव | कैः कृष्णागुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः । मिराक