पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । 3 ब्जकिरातवर्षवरबधिरवामनमूकसंकुलम् उपाहतकिंनर मिथुनम् आनीवनमानुपम आ बद्धमेषकुक्कटकुर र कपिञ्जललावकवर्तिकायुद्धम्, उत्कूजित चकोरकादम्बहारीनकोस्लिम ऑ- लप्यमानशुकसारिकम् इभपैतिपरिमलामर्पजृम्भितैश्च निःक्रुजद्भिः शिखरिणां ऑपिनरिय गिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भास्यमानम्, उत्राम्यमानः काव्चनभवनमा जनितदावानलशङ्कर्लोलतारकैर्भ्रमद्भिर्भवनहरिणकदम्बकैर्लोचनप्रभया शबलीकृत दिगन्तरम उद्दामकारवानुमीयमानमरकत कुट्टिम स्थित शिखण्डिमण्डलम् अतिशिशिरचन्दन विटॉप- च्छायानिषण्ण निद्रायमाणगृहसारसम, अन्तः पुरेण च बालिकाजनप्रस्तुतकन्दुकपचालिकाकी डेनोनवरत संवह्य मानदोलाशिखरक्कणित घण्टाटङ्कारपूरिताशामुखेन भुजग निर्मोकशङ्कितम रह्रियमाणहारेण सौधशिखरावतीर्ण प्रचलितपारावतकुलतया स्थलोत्पलिनीवननवान्तः काजनप्रस्तुत नरपतिचरितविडम्बन क्रीडेनाश्व मन्दुरापरिभ्रष्टागतैरवलुप्तभवनदाडिमीफलेंग- 9 .9 9 पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवरा: पण्ढाः, बधिराः प्रसिद्धाः वामनाः पर्वव्यावस्वरूपा मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहतेति । उपाहतमानीतं किंनर मिथुनं स्तत् । आनीतं वनमानुषमरण्य मनुष्य रूपवनचरं यस्मिन् | आवद्वेति । आबद्धाः संयता ये पाहु: कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिजला गणेशाः, लावकाः प्रसिद्धाः वर्तिकाः पक्षिविशेषाः, तेया युद्धं यस्मिन् | उदिति । उत्प्रावल्येन कूजितं येषामेवंविधाञ्चकोरा विषसूचकाः, कादम्बाः कलहंगाः, हारी- ताः पक्षिविशेषाः, कोकिला: पिकाः यस्मिन् | आलप्येति । आलम्यमानाः संभाष्यमाणाः शुक्ला यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जरप्राप्तहर्यक्षैरुद्भाग्यमानमुत्प्रावल्येन शोभमानम् । अथ केसरि णं (णो) विशेषयन्नाह – इभपतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्मायोऽमर्पः क्रोधसंभवस्तेन जृम्भिर्य र्णितैरतएव निःकूजद्भिर्नितरां गुञ्जद्भिर्गुजारवं कुर्वद्भिः | शिखरिणां पर्वतानां केसरिसारवत्त्वादाह -- जीवि तैरिति । जीवितैरिव प्राणितैरिव गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिगृहीनलाइनानीमै रित्यर्थः । पुनः प्रकारान्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्ब कैगृहमृगसमूहैर्लोचनप्रभया नेत्र- दीप्या शबलीकृतं कर्वुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः काञ्चनभवनं सुवर्णगृहं तस्य प्रभा कान्तिम्तया जान- तोत्पादिता दावानलशङ्का वनवद्विापरो येषां तैः । अतएवोत्रास्यमानैरुत्प्रावल्येन त्रामं प्राप्यमाणैः । होटः स्तारकाः कनीनिका येषां तैमद्भिरितस्ततः पर्यटद्भिः | उद्दामेति । उद्दाम उडतो यः केकारनामी.. मानमनुमानविषयी क्रियमाणं मरकतकुटिमस्थितम श्मगमैत्रद्धभूमि स्थितमुपविष्टं शिखण्डिसण्डलं बरसी