पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ कादम्बरी । राजकुलसमी- करे पढ़े पदं विवाहानल इव कुसुम मिश्रलीजाञ्जलिमिरवकीर्यमाणश्चन्द्रापीडो पमाससाद | क्रमेण च यामावस्थिताभिरनवरतकरटस्थलगलिंत मदमषी करीभिरञ्जन गिरि- मालामलिनाभिः कुञ्जरपटाभिरन्धकारितदिखतया जलधरदिवसायमानमुद्दण्डधवलात- पत्रसहस्रसंकटमनेकद्वीपान्तरागतदूतशत संकुलं राजद्वारमासाद्य तुरङ्गमादवततार ! अवतीर्य च करतलेन करे वैशम्पायनमवलम्व्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्ग- त्रिभुवनमिव पुञ्जीभूतम्, आगृहीतकनकवेत्रलतैः सितवारवाणैः सितकुसुमशेखरैः सितोष्णीषैः सितवेपपरिग्रहतया श्वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमालिखितैरियो- स्कीर्णैरिव तोरणस्तम्भ निषण्णैर्द्वारपालैरनुज्झितद्वारदेशम्, अनेकसंयवनचन्द्रशालाविटङ्कवेदि- कासंकटशिखरैरभ्रंकपैरैपहसित सित कैला सशोभैरमल सुधावदातैः सप्रालेय शैलेयमिव महाप्रा- सावैरनेक वातायन विवरवि निर्गतैयुवति किरणसहस्रतया कनकरीङ्खलाजालकेनेवोपरिविस्तीर्णेन न्येव वलयस्तरुपहियमाणः पूज्यमान इव | शिथिला लथा या भुजलता बाहुलताखाभ्यो विगलितानि च्युतानि धवलवलयनिकरः शेतकटकसमूहो यस्मिन्नेवंविधे पदे पदे प्रतिपदं विवाहानल इवोद्वाहवहिरिव कुमुममित्रः पुष्पसंपृक्तलजाजलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप । क- मेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्वादवततारोत्तीर्णः । अथ राजद्वारं विशिनष्टि - यामेति । यामावस्थिताभिः सेवावरस्थिताभिः | अनवरतं निरन्तरं करटस्थलागण्डस्थलाद्गलितो यो मदो दानं स एवं मपीनामाम्बुर्दमस्तं कुर्वन्तीति कार्यस्ताभिः | अजनगिरीणां या माला पकिस्तद्वन्म लिनाभिर्मलीमसाभिः कुञ्ज रघटा मिर्हस्ति संहति भिरन्धकारितानि यानि दिङ्मुखानि तेषां भावस्तत्ता तया जलधर दिवसायमानं मेघ- दिनमिवाचरमाणमुद्दण्ड प्रचण्डं यद्धवळातपत्राणां वेतच्छत्राणां सहस्रं तेन संकटं संकुलम् | अनेके द्वीपा- न्तराद्देशान्तरादागता ये दूताः संदेशहारकास्तेपां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्तः | च पुनर अवतीर्याश्चादुत्तीर्य करतलेन हस्तनलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमवलम्व्यावलम्विनीकृत्य पुरोऽग्रे सविनयं विनय सहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाह केनोपदिश्यमानो निवेद्यमानो मार्गः पन्था य स्यैवंभूतो राजकुलं विवैशेति दूरान्वयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुवेरे चैव कुण्डले' इत्यने- कार्थः । पुञ्जीभूतमिव राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता वेत्रय- टियैः | सितः गुको वारवाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः श्रेत उष्णीपो मूर्धवेष्टनं येषां तैः । सितो यो वेपो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । क्षेतद्वीपरांभवैरिव । श्रेताभिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः | कृतयुगपुरुषैरिव कृतयुगः सत्ययु गस्तत्रोत्पन्नैः पुवँर्नरैरिव । महाप्रमाणैरत्यु-वैदिवानिशमहर्निशमालिखितैरिव चित्रितरिव | उत्कीर्णैरिवोत्कीर्य कपितैरिव । तोरणं प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनाव स्थित रेवभूतै द्वारपालेदोवा-